पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेङ्कट आवेदे राभाष्ये अथ पञ्चमोऽध्यायः 'वं हि क्षैतवद्यशो'ऽथ' व्याविख्यासति माधवः । पादभेदे धरणेपु चक्कथ्यं क्रियापदान्वयः पादे भावताऽपीह से माहुः 'अ॒भिर्मोळे अवास्तराः केचिदर्थी ॠवपादेषु व्यवस्थिताः । समुदायस्तु सेवां यः स वाश्यार्थ इति स्थितिः ॥ २ ॥ छापेक्षा के किस सस्य रोन पर्येपोहत्यत्तस्त् [४, ५, १० रहिवम् संप्रदर्शयन ॥ १ ॥ अझिमोळे पदयम् । पाऽन्यस्मिन्नदस्थितम् ॥ ५ ॥ यदि । नापेक्षते पर्द व नतराभुभयं स्माद् पादान्तवेतद् उभये पूरणं विदुः ॥ ६ ॥ सिध्यति । पुरोदितम् ॥ ३ ॥ 'युशय॑ दे॒वम॒वित्र॑ कर्तव्यं सयैतदुपतिष्ठति ॥ ४ ॥ 'बेत्यादि बैो अध्व॑नः प्रदे॒वा पथोऽध्वनश्र भेदन प्रकारे "ता मि॒त्रस्य॒ अरा॑स्त्रय इन्द्रामी ता हंबामदे न दूरणोड तच्छन्दः पादेयमन् व्यवस्थितः ॥ ७ ॥ अस्मथ वा॑म॒यं स्तोम्रो बार्दिष्ठो अन्त॑मः 1 पुनर् युवाभ्यम् इत्युक्तं नदिष्ठन्ति पुरणम् ॥ ८ ॥ 'यदा मारु॑तीशिस्त्रयमिन्द्र नियेमिरे | काब पढ़ रोजौभयोः पुरणे पदे ॥ ९ ॥ इति । प्रतीमवे ॥ १ ॥ 'प्रोमि॒नमन्द्रं कृप्यासेट इति । पुनः प्रयुज्यते तत्र भेदः सूक्ष्मोडरित कश्चन ॥ १२ ॥ 'सन नियुद्भिरा प्रेण कार्मु गाभिरभिः । स्त्रीपुविभेदादयापि नारित कक्षम पूरः ॥ ६ ॥ 1वेंम २.१.१९ ३.१,२,३ ४.४. नास्ति एप. ३६.८,१२,१९६१६३. ८ ६२१,९६,४५,२१.