पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू४, मं ६ ] पष्मण्डलम् वेङ्कट मन्त्रेण संस्कृतम् सः वरणोपम् अपम् अति स वायुः इव राष्ट्रवाद वगछति तमसि शत्रून् था। सरंभ अतिसंरेम अभियान्तीः तुभ्यम् वाभिमुख्येन हयाँपि दिराताम् अस्माकम् अरातीः च अत्यः 'इय दिसतोऽभिगच्छतः सैनिफान् सर्वयो हिंसिता ॥ ५॥ मुद्गल यः अभिः चारणम् तमसो निधारकं सकी रोजा नितिक्ति तीक्ष्णीकरोति । 'यश्च अलम् मज्वमिदीयमानं इविलक्षणम् गति भक्षपति सोऽग्निः घायुः न घायुरिव राष्ट्री राज्यवान् यापुर्वधा स्वमाहात्म्येन समोष्ट तत् सर्वस्येवर इत्यर्थः । ताशेः सन् अक्तून रानी: अध्येति अतिवामति सद्रामस्थकार तिरस्करोती स्पर्धः । वयं च वासादात्मः जनः ते तुम्यम् सादिशाम् आदिश्यमानानां दीयमानानां इविषाम् भराती भराति भवति तम् "तुर्याम घरम" हिंस्याम एवं च अत्यः न शीघ्रगामी जात्मश्व इय हुतः हिंसकान् पततः काभिमुरमेन गच्छत. शत्रूत्पत्रिहन्ता भव ॥ ५ ॥ इति चतुर्थाष्टके माध्याये पञ्चमो वर्गः ॥ आ सूर्यो॒ न मा॑नु॒मद्भि॑र॒कैरने॑ च॒तन्य॒ रोद॑स॒ वि भा॑सा । चि॒त्रो न॑य॒त् परि॒ तस्य॒क्तः शोचिषा पत्म॑न्नशिजो न दीय॑न् ॥ ६ ॥ आ । सूर्यैः। न 1 भा॒नुमऽभैः। अ॒र्कैः । अने॑ । त॒तन्थे॑ । रोद॑स॒ इति॑ । वि 1 मासा । चि॒त्र. । न॑य॒त् 1 परि॑ । तमी॑सि । अ॒क्तः । शोचिषा॑ । पत्म॑न् । औशि॒जः । न | दीय॑न् ॥ ६ ॥ 1 चेङ्कट० आ ततन्य सूर्यः इन दीप्तिसद्भिस्तेजोभिरमैः द्यावापृथिवी तेजसा । परोक्षः प. | चित्रवर्णः परितो नयति विनाशयति तमासि इविभिः शुकः रोजसा दिवि गथ्छन् स्वोतॄणां कामाम माता इव ॥ ६ ॥ मुगलब है अते! रोदसी धाव भासा दया कि आ उतम्य विशेषेण आयासि | स्तः | मानुमद्भिः प्रभावद्भिः अर्कैः अर्चनीयैः किरणै. सूर्यः न यथा सूर्य आतनोति तद्वत् । परोक्षः । पत्मन् मर्गे औशिजः न सूर्य इच दीयन् गच्छन्' शोनिया तेजसा : संहिटः स एव चित्रः चायनीयोऽप्ति तमसि अन्धकाराणि परि नयत् परितो गमयति ॥ ६ ॥ त्वां हि म॒न्द्रत॑ममक॑या॒ोर्केमै॑षु॒महे॒ महि॑ नः॒ः श्रोग्य॑ग्ने । इन्द्रं॒ न त्या॒ शव॑सा दे॒वता॑ वा॒ायु॑ पृ॑णन्ति॒ राष॑स॒ा नृत॑माः ॥ ७ ॥ 3 2 । श्रोपि । अग्ने॒ इन्द्र॑ग् । न । धा॒ ( शव॑सा । दे॒वता॑ । वा॒युम् । पृणु॒न्ति॒ राधेसा | नृत॑माः ॥ ७ ॥ त्वाम् । हि । म॒न्द्रऽत॑मम् । अर्कैः । व॒धम॑ । महि॑ । चेट० वाम् हि स्तुत्यतमम् अर्चनीयैः तेलोभि भजामई मदए स्तोन्नन्, अस्माकम् शृणोषि दि अमे स्वाम् इन्द्रम्' इब बलेन देवता, गन्तारं पूरयन्ति नेतृतमाः अनेन ॥ ७ ॥ मूको ५. बार्दा भूको ई. त्यौम तरेम मूको १. ईस्तृतम् . २. यान्ति सूको. ३. नास्ति सूत्रो. 2. ७७, नास्ति सूको.८ इन्द्रः गूको.