पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४] षष्ठं मण्डछम् दुविद्योत्, विद्योतते। यः च महताम् एतत्संशकानाम् शर्थः वा घलमिथ तमक्ष अनूकरोति शोषयति । सोऽयम् ऋभुः न भासमानः सूर्य इव त्वेषः दीप्तः रमसानः बैगं कुर्वन् अत् विद्योत्ते प्रकाशते ॥ ८॥ इति चतुर्थी के पञ्चमाध्याये धतुर्थी वर्गः ॥ [ ४ ] यथा॑ होन॒र्मनु॑षो दे॒वता॑ता य॒ज्ञेभि॑ः सूनो सहसो यजा॑सि । ए॒वा नो॑ अ॒द्य स॑म॒ना स॑मा॒ानानु॒शन्न॑न उश॒तो य॑क्षि दे॒वाम् ॥ १ ॥ यथा॑ । होत॒ः । मनु॑षः । दे॒वऽता॑ता । य॒वेभि॑ः सुतो॒ इति॑ | सह॒सः । यजोसि । ए॒त्र | नूः । अ॒द्य । समना । समानान् । ठान् । अग्ने | उश॒तः | यक्षि | दे॒वान् ॥ १ ॥ वेङ्कट० गया होतः ! पुरा गनुपः यज्ञे देवान् हविभिः हे सहसः पुत्र ! अयजः, एवम् अस्माकम् अर्थ यज्ञे समानकालोनान् समना कायमानः त्वम् अग्ने ! यह उचतः देवान् ॥ १ ॥ मुद्गल० ‘यथा होतः' इत्यूष्ट चतुर्थं सूक्तम् । भरद्वाज ऋषिः निष्टुप् छन्दः । अतिर्देवता । ल हे होतः । देवानाम् यज्ञात: ! सहसः सूनो यस्य पुत्र ! भने ! यथा येन प्रकारेण मनुषः मनोः जावतेजमानस्य देवताता देवतातौ यज्ञे यज्ञेभिः इविर्भिः राजासि देवान् गजसि एव एवमेच है आग्ने | नः अस्माकम् अद्य अस्मिन् यज्ञे समानान त्वत्सदृशान् इन्द्रादीन् उशन् कामयमानस्त्वम् उशतः कामयमानानू यष्टम्यान् देवान रामना क्षिप्रम् यक्षि यह ॥ १ ॥ L स नो॑ वि॒भावा॑ च॒क्षणि॒नं॑ वस्तो॑र॒ग्निर्व॒न्दारु॒ य॒श्वनौ धात् । • वि॒िश्वायुर्यो अ॒मृतो मत्ये॑धूप॒र्भूद् भुदति॑थिज॒तवे॑दाः ॥ २ ॥ सः । नः॒ः । वि॒भाऽवा॑वं॑ । च॒क्षणि॑ । न । वस्तः । अ॒ग्नि । च॒न्दारु॑ । वैद्यैः । चन॑ । धा॒त् । वि॒श्वऽशा॑यु॒ः । यः । अ॒मृत॑ः । मये॑षु । उप॒ ऽभुत् | भृद् | अति॑िथिः । जा॒तवे॑दाः ॥ २ ॥ बेट० सः नः दीप्तिमान शादित्य इव हि अमि दन्दनोयम् असं वृधातु विदितः, सर्वोः यः अमरणधर्मा मनुष्येषु उपसि बुध्यमानः सवति अतिभिः जातप्रज्ञः ॥ २ ॥ मुद्गल मस्तो अनि चक्षणिः न प्रकाशकः सूर्य इव विभावा विशेषेण दोप्यमानः नेयः सर्वज्ञातस्य सः अभिः नः समभ्यम् चन्दार धन्दगीय स्तुत्यम् ननः वन्नम् धात् दधातु, प्रयच्छत्वित्यर्थः । विश्वायुः सर्वाः अमृतः भरणरहितः अतिथिः हविर्वहनाय सततगामी जातवेदाः जावघनः, पुर्येभूराः यः कग्निः भर्येषु यजमानेषु उपर्युत् भूत् उप काले अमिहोनार्थ प्रो भवति स इति पूर्वन्नान्वयः ॥ ३ ॥ १. मानुरूप नाति मूको.