पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६६ ऋग्वेद सभाष्ये [ ४, ५, ६. मुहल० हे अप्रै ! मन्द्रतभम् स्तुत्यतमम् त्वाम् अर्कशोकैः अर्चनीयैदीतिभिर्युक्तम् हि यस्मात् महें सम्भजामहे, तस्मात् महि भइस् नः अस्मदीयं स्तोत्रम् श्रोषि ऋणु । है अते! इतमा नेतृमाः स्तुतीनाम् ॠपिजः शयसा बसेन वायुम् गन्तारम् इन्द्रम् न इन्द्रमिव देवता देववात्मानम् त्वा त्वाम् राधसा हविर्लक्षणेन धनेन पृणन्ति मीणयन्ति ॥ ७ ॥ M नू नो॑ अग्नेऽवृकेभि॑ स्व॒स्ति बेप॑ रा॒यः प॒थिभि॒ पय॑ह॑ः । ता सू॒रिभ्यो॑ गृण॒ते रा॑सि सु॒म्नं मदे॑म श॒तमाः सु॒वीरा॑ः ॥ ८ ॥ इ॒ । नः॒ः । अ॒ग्ने॒ । अ॒चूकेमि॑ । स्व॒स्ति । वेषि॑ । रा॒यः । प॒थिऽ । पर्षि । अर्हः । ना । सु॒रि॑ऽन्यः॑ः । गृ॒ण॒ते ॥ रा॑सि॒ ॥ स॒न्नम् । मदे॑म । श॒तऽहि॑मा । सु॒वीरोः ॥ ८ ॥ बेट० है आ ! शिवम् अस्माकम् सहनैः पथिभिरागत्य अविनाशेन धनामि कामयस्व । पर्षि रक्षसः' । देवेम्पः स्तुवते मह्यं सुखं प्रयच्छ मोदेम शतसंवत्सराः सुपुत्रा. ॥ ८ ॥ मुद्गल० हे आने! नः अस्मान् अनुेभिः अस्तैनैः पथिभिः भागः रायः धनानि स्वरित क्षेप्य शुष गमय' प्रापय अं अंहलः पापात् पर्षि क्षणैः पारय सूरिभ्यः स्तोतृभ्यो देयानि ता तानि सुम्नम् सुम्नानि सुखानि गुणते स्तुवते मझम्, रासि देहि । बयं च शतहिमा. शतहेमन्नु संवत्सरान् सुदीराः शोभनपुत्रादिसहिराः सन्तः ॥देम ' ● हृव्येम ॥ ८ ॥ इति चतुर्थाष्टके पचमाध्याये पढ़ो वर्ग. ॥ [ ५ ] हुवे वः॑ सू॒नुं सह॑सो युवा॑न॒मद्रषवाच॑ म॒तिभि॒र्य॑वि॑ष्ठम् । य इन्व॑ति॒ द्रवि॑णानि॒ नचे॑ता वि॒श्ववा॑राणि पुरु॒वारो॑ अ॒धुक् ॥ १ ॥ इ॒वे । व॒: 1 सू॒नु॒म् । सह॑स. । युवनम् | अद्रौघऽवाचम् | म॒तिऽभि॑िः । यवि॑ष्ठम् । भः । इन्द्र॑ति । द॒रि॑णानि । प्रचैताः । वि॒िश्वऽवराणि । पुरु॒ऽवारैः । अधुक् ॥ १ ॥ ) घेङ्कट० दयासि स्वराहसः सूनुम् युवानम् आईसितवास स्तुतिभि युवतमम्, सं:- प्रयच्छति धनानि सुमतिः सर्वधरणीयानि बहुभिरणीयःोग्धा ॥ १ ॥ मुगल 'हुवे' दृति सप्तचं पमं सूत्रम् | भरद्वाज ऋषि । त्रिष्टुप् छन्दः | अशिदेवता । हे! यः स्वाम् भतिभिः गननीयैः स्योः हुये थाहयामि। कोदशम् । राद्दरा वलस्य सुनुम् पुत्रम् युवानम् नित्यतरणम् अद्रोषवाचम् द्रोग्यच्या प्रशस्दा स्तुतिरूपा याकू ग्रहिमन् वाइराम् यविष्टम् अतिशयम युवानम्। प्रचेताः भऋष्टशानः पुरचारः बहुभिषेरणीयः अधक योग्या 1. भूक २. संगमनाय सूको. ४. गुल मूको