पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५] पर्छ मण्डलम् १९७१ भेट० ये वे शोचमानाः रश्मयः हे दोष्ठिमन्! पृथिरीम् कोपधिवरातियुक्ताम् वयन्ति, विगुताः अश्वाः इत्यौषमिकम् । षःसव भ्रमः वि भाति पृथिव्याः सातुनि स्थिà स्थाat गमयन्' ॥ ४ ॥ ये मुगल० हे शुनिष्यः दीसिमन् ! ! ते पर ये शुक्रासः शुभः शुचयः दीप्तपः शाम् भूमिम् वन्ति मुण्डयन्वि केशस्थानीयात् गोदधिपतीन् दहन्तीत्यर्य से रश्मयः विधितासः विमुश्ताः अश्वाः एव इतस्ततो गन्तीति शेषः। अथ दशस्मिन् काले ते वदीयः भ्रमः भ्रमणशीको ज्यालासमूहः पृ: भूमेः अधि उपरि सानु समुच्छ्रित देशं पर्वसामादिकं प्रति यातममानः स्वकीयम् व्यापारयन् उर्विया उस बहुलम् वि भाति विशेषेण प्रकाशते ॥ ४ ॥ अधि॑ जि॒ह्वा पा॑पतीति॒ प्र वृष्णो॑ गोपुयुधो॑ो नाशनि॑ स॒ज्ञाना । शूर॑स्येव॒ प्रसि॑तिः आ॒ाति॑र॒ग्नेर्दे॒र्य॑तु॑भी॒मो द॑यते॒ वना॑नि । }} अभ॑ । जि॒ह्वा 1 पृ॒प॒तीति॒ । न । वृष्णैः । नो॒षु॒ऽयुधैः । न । अ॒शनि॑ः । सु॒जाना । शूर॑स्पऽइव ॥ प्रऽसि॑तिः । स॒ातिः । अ॒ग्मे । दुःऽवतु॑ः । भी॒मः । द॒यते॒ । बना॑नि ॥ ५ ॥ चेङ्कट० वय ज्याला में पति शोः गोनिमित्तं युध्यतः द्वारस्येव आयुर्ध सृज्यमानम्। किञ्च शूरस्य इव बाहुः अग्नेः ज्वारा प्रवितिः बाहुः प्रवन्धनात, आतिः विभागनात | दुर्वारः भीमः भक्षयति काठशनि दहति या ( इ. या ४,१७ ) ॥ ५ ॥ मुहूद० अघ अपि च सृष्णः वर्षितुरते: जिह्वा जादा खजाना दाहेनोत्मtariat x पापतीत कश पवति । दृष्टान्तः । गोधुयुधः उदकनिमित्तात् घाव्रकः भशनिः न अशनिः इव स यथा पतति तद्भुत् | अपि च दुबेर्तुः दुदकज्यादाभिः चर्तमानस्य अमेः भीमः भयङ्करः शांतिः दर्पः वनानि दयते इतिष्टान्त शूरस्य इष प्रसितिः यथा शूरस्प बाधकं आणिनां घातकं भवति तद्वत् ॥ ५ ॥ आ भानुना पार्थि॑वानि॒ जयसि म॒हस्तो॒दस्य॑ धृष॒ता त॑तन्य | स वा॑ध॒स्वाप॑ भ॒या सभः स्पृ॒थो॑ वनुष्यन् व॒नुप॒ो नि जूर्व ॥ ६ ॥ आ । भा॒नुना॑ । पार्थि॑धानि । जयति | म॒हः | त॒नो॒दस्य॑ | घृ॒प॒ता । त॒त॒न्य॒ । । सः 1 ब॒धस्व॒ । अप॑ 1 म॒या । सह॑ऽभिः । स्पृध॑ः । वृ॒नुष्यन् । व॒नुर्पः 1 नि । जुर्व ॥ ६ ॥ ० या ततन्ध धृता तेजसा पार्थिधानि यमानि प्रयतिर्गतिकर्मा पृथिव्या उत्थितानि, मद्दतः व्यथयितु' तब स्वभूतेन । सः अप वावस्व भवानि वरै । न् हिंसन् इन्तॄन् नि जहि ॥ ६ ॥ मुहल० दे ! सः स्वम् महः महात् पार्थिवानि पृथिव्यां वर्तमानानि जयासि व्यवद्वारार्धम् इतस्ततः गच्छम्ति भूतानि ततम्य विस्तारम, दाधकं निवारथ इत्यर्थः अपिलोदस्य १. गगन् सूको. २. उम्र मूको. ३. अथ दिल्पं. ४. नारित मूको. 1 ६. नास्त्रि वि पं. ७. भद रुप. ८. मानानि मूको, ५. पाउयदि भूको