पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ४, अ५, व ८. सोई प्राणिनाम् उपद्रवम् धृपता भानुना धर्षकेण तेजसा आ (1) समन्ताद बाधरव अपि च अपभया (?) भयरहितै: राहोभिः चलैः हे अग्ने ! बनुष्यन् क्रोधं कुर्वन् चनुपः हिंसकानू स्था अस्मच्छन्त्रून् नि जूर्व नितरां जरय घातयेत्यर्थः ॥ ६ ॥ स चित्र चि॒त्रं चि॒तय॑न्तम॒स्मे चित्र॑क्षत्र चि॒त्रत॑मं वयो॒धाम् । च॒न्द्रं र॒थं पु॑रु॒वीरि॑ बृ॒हन्तं॒ चन्द्र॑ च॒न्द्राभि॑रृण॒ते यु॑वस्त्र ॥ ७ ॥ । सः । चि॒ित्र । चि॒त्रम् । चि॒तय॑न्तम् । अ॒स्मे इत | चित्रेऽक्षत्र | चि॒त्रऽत॑मम् । व॒यः॒ऽधाम् । च॒न्द्रम् । र॒यिम् । पुरु॒ऽवीर॑म् । बृ॒हन्त॑म् | चन्द्र॑ । च॒न्द्रामि॑ । गृ॒ण॒ते ॥ य॒व॒स्व॒ ॥ ७ ॥ धेङ्कट० स. त्वं हे चायनीय! चायनीर्थं महत्तया जमान् बोधयन्तं मां हे चित्रथल ! अतिशयेन चन्द्रम् अस्य धारक काम रम् िबहुपुत्रं महान्तं हे ह्लादक !! चित्रागिः ज्वालाभि स्तुवते मिश्रय देहि ॥ ७ ॥ मुगल० हे चित्र चायनीय! चिनक्षत्र विचित्रबल !? हे चन्द्र शाह्लादक अमे! सः तादृशः त्वम् चन्द्राभिः श्राह्लादयित्रीभिः स्तुतिभिः गुणते बचनव्यत्ययः । स्तुषम्यः अस्ये अस्मभ्ये वाइम् रयिम् धनम् शुवस्व पृथक् कुरु की रम्।ि चिनम् चायनीयम् चितयन्तम् ज्ञापयन्तम् । धनेन दि पुरुष प्रख्यायते। चिनतमम् अतिशमेन आश्रर्यभूतम् यमोधाम् वयसोऽस्य धावा भदातारम् चन्द्रम् बाहादकम् वीरम्पुरभिः पुत्रपौत्रादिभिर्युतम् बृहन्तम् महान्दम् । "हेशं धनम् अस्मभ्यं प्रयच्छेत्यर्थः ॥ ७ ॥ इति चतुर्थाष्टके पचमाध्याये थष्टमो वर्ग ॥ [७] मूर्धाने॑ दि॒वो अ॑र॒तं पृ॑थि॒व्या वैश्वान॒रमृत आ जातम॒ग्निम् । क॒धि॑ि स॒म्राजमति॑थि॒ जना॑नाम॒ासन्ना पात्रै जनयन्त दे॒वाः ॥ १ ॥ मू॒र्धान॑म् । दि॒वः । अ॒र॒तिम् । पृथि॒व्याः | वैश्वान॒रम् ऋ॒ते । आ । जातन् । अ॒ग्निम् । क॒बिभ् । स॒मू॒ऽराज॑म् । अति॑थिम् | जना॑नाम् | आ॒सन् । आ । पात्र॑म् | ज॒न॒य॒न्त॒ | दे॒वाः ॥१॥ वेङ्कटक उचित सतः पृथिव्याध गन्तारम् वैश्वानरम् यशपूजितम् अग्निम्, कनिम् राजाजम अतिथिस्थानीयम् जनानाम् अस्माकम् आस्येन था जनगन्त देयाः भुकस्य पात्रभूवम् ॥ १ ॥ मुद्रल० 'मुधनम्' इति सप्तच सप्तमं सूक्तम् | भरद्वाज ऋषिः पष्टीससम्योजगत्यो शिष्टाः निष्टुभः | वैश्वानरोऽनिर्देवता | मूधनम् शिरोभूतम् 1 कस्य । दिवा फुलोजस्व | पृथिव्याः भूमे. अरतिम गन्तारम् वैश्वान- रम् विशेष नराणां सम्वन्धिनम् ते यशस्य निमित्तम् भा जातम् आभिमुसमेन जातं सृष्टयावापुत्पम् विम् कान्तदर्शनम् राम्राजम् सम्यक् रागमानम् जनानाम् यजमानानाम् १. एप २ दिनल मूको.