पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू५, मँ २] षष्ठं मण्डलम् अतिथिम् इविनाय सतसे गन्तारम् आसन् आसनि आध्यभूतम् । मग्निलक्षणेन आस्चेन देवा हवपि भुज्जते । पात्रम् पातारं रक्षकम् एवैगुणविशिष्ट वैधानरम् अग्निम् देवाः खोवार विआ वनग्रन्त क्षरण्योः सकाशाद उपाइन् ॥ १ ॥ नाभि॑ य॒ज्ञानां॒ सद॑न॑ रयी॒णां म॒हामा॑ह॒ायम॒भि सं न॑वन्त । वैश्वान॒रं र॒थ्य॑मध्व॒राणो॑ य॒ज्ञस्य॑ के॒तुं ज॑नयन्त दे॒वाः ॥ २ ॥ नाभि॑म् । य॒ज्ञाना॑म् । सद॑नम् । रयी॒णाम् । स॒हाम् । आऽवम् । अ॒भि । सम् । न॒यन्त॒ । वैश्वा॒न॒रम् । र॒भ्य॑म् । अ॒श्च॒राणा॑म् । य॒ज्ञस्य॑ । के॒तुम् । ज॒न॒यन्तु । दे॒वाः ॥ २ ॥ बेङ्कट० नामिस्थानम् मज्ञानाम्बाथान रयीणाम् महान्तम् श्राहावभूतम्, निपानम् थाहावः तम्, अभि पतन्ति । वैश्वानरम् नेवारम् पिज्ञानाम् यज्ञस्य केतुभूतम् जनयन्त देवाः ॥ ॥ २ ॥ मुगल यज्ञानाम् ज्योतिष्टोमादियागानाम् नागि धन्त्र तथा रयीणाम् धनानाम् सदनम् स्थानम् माम् महान्तम् आहावम् कायन्तेऽस्मिन्नात इति भावः तादृशम एवंभूतम् अप्रिभू अभि सम् नवन्त स्वोतारः सम्यक् स्तुवन्ति तथा वैश्वानरम् विश्वेषां नराणां सम्वन्धिनम् अध्नराणाम् यज्ञानाम् रथ्यम् इथिनन् मथा रथी स्वरथं नमति ततारम् ग्राइयितारम् यशस्म केतुम् अशापकम् । एवैविधम् अग्निम् देवाः स्खोवार ऋत्विजः जनयन्त मधनेनोत्पादयन्ति ॥ २ ॥ त्वद् विनो॑ जायते वा॒ाज्य॑ग्ने॒ त्वद् वी॒रासो॑ अभिमानि॒षाह॑ः । वैश्वा॑न त्वम॒स्मासु॑ हि॒ वसू॑नि राजन्दस्पृह॒याय्याणि ॥ ३ ॥ त्वत् । विष॑ः । ज॒ायते । वा॒ाजी ] अ॒ग्ने॒ । त्यत् | वी॒ीरास॑ः | अभिमा॒ाति॒ऽसह॑ः । वैश्वा॑नर् । त्वम् | अ॒स्मानु॑ । धे॒हि॒ वसू॑नि । राज॒न् । स्पृह॒थास्मा॑णि ॥ ३ ॥ येङ्कट० त्वचः मैधावी अश्वः जायते अग्ने || त्वत्तः एव अभिमातीनां सोहारः मर । वैश्वानर! त्वम् अस्मास घेहि धनानि राजन् ! स्पणीयानि ॥ ६ ॥ मुद्गल० हे अग्ने वाजी हविक्षणाचदा पुरुषः वित् वित्तः सफायात् विप्रः मेधावी जायते । तथा दीरासः वीराः त्वत्त्वतः अभिमाविषादः शत्रूणामभिभवितारो जायन्ते । यस्मादेषं तस्मात् हे वैश्वानर ! राजन राजमानामे ! लम् सासु स्मृयाय्याणि स्पृहणीयानि वसूनि धेहि निधेहि ॥ ३ ॥ त्वां विश्वे॑ अमृत॒ जाय॑मानं॒ शिशुं न दे॒वा अ॒भि सं न॑वन्ते । तत्र॒ क्रतु॑भिरमृत॒त्वमा॑य॒न् वैश्वा॑र॒ यत् पि॒नोरौदे ॥ ४ ॥ १. सौमम् भूको. २. नास्ति दि. 1-1 भास्ति छपं. ८ भूको. ५.५. नारित चि लपं. ३. तसूको १४. महरोतारम्