पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९७४ ऋग्दै सभाध्ये त्वाम् । निश्वे॑ । अ॒मृत॒ । जाय॑मानम् । शिक्षु॑ग् । न । दे॒वा । अ॒भि | सम् | न॑य॒न्ते॒ । तव॑ । क्रतु॑ऽत्र॑मे । अ॒मृत॒ऽत्तम् । आ॒य॒न् । वैश्वा॑नर । यत् । पि॒त्रो । अर्दीदेः ॥ ४ ॥ [ अ४, अ५, ९. वेङ्कट० दोदेति सिकर्मा 1 शिष्ट स्पष्ट ॥ ४ ॥ मुद्गल० हे अमृत | मरणधर्मरहित' अझै विश्वे सर्वे देवा स्तोतार जायमानम् भरण्यो सकाशाद् उत्प- द्यमानम् त्वाम् शिशुम्न पुत्रमिव अभि सम् नवन्ते अभिस्तुवन्ति । अपि च हे वैश्वानर ] अझै १ यत् या पिनो पारूयियोचाथियोर्मध्ये अदादे दीप्यसे तदानीम् तव त्वदीयै ऋतुभिः कर्मभिर्ज्योतिष्टोमादिभियगे अमृतत्वम् देवत्वम् आयन् यजमाना प्राप्नुवन्ति ॥ ४ ॥ वैश्वा॑न॒ तव॒ तानि॑ व्र॒तानि॑ म॒हान्य॑ग्ने॒ नवि॒रा द॑धर्ष । य॒ज्जाय॑मान पि॒ोरु॒पस्थेऽयमि॑न्दः के॒तुं व॒युने॒ष्पहा॑म् ॥ ५ ॥ बैश्वा॑नर । तन॑ । तानि॑ । प्र॒तानि॑ । गृ॒हाने॑ । अमे। नकि । आ । दूधर्ष । यत् । जाय॑मान । पि॒त्रो । उ॒पस्यै | अवि॑न् । के॒तुम् | थुने॑षु॒ | अन॑म् ॥ ५ ॥ चेङ्कट० वैश्वानर तव तानि फर्माणि महान्ति अने! न कश्चित् आ घर्पयति । यदा जायमान द्यावापृथिव्यो उपस्येमात सूर्यारमना लम्भयसि प्रज्ञानम् अहाम् गमनेषु ॥ ५ ॥ मुद्रलय द्वे वैश्वानर | अग्ने! तव त्वदीयानि तानि प्रसिद्धानि हतानि कर्माणि महानि महामित नकि जा दुघर्ष न कश्चन अन्यो धर्पयति बाघते यत् यदा त्वम् पिनो द्यावापृथियो उपस्थे उपस्थाने अन्तरिक्षे वयुनेषु गन्तव्येषु मार्गेषु जायमान सन् यद्धाम् केतुम् प्रशापक सूर्य स्वर्भानुनाऽऽवृत्तम् अविद अलम्भय समोरूपम् असुर स्वतेजसा निवारयन् अस्थापय त्ययं तदा वानि तानीति पूर्वान्वय ॥ ५ ॥ वैश्वान॒रस्य॒ विमि॑तानि॒ चक्ष॑सा सानु॑नि दि॒वो अ॒मृत॑स्य के॒तुन । तस्येदु॒ विश्वा॒ भुव॒नाधि॑ सूर्धनि॑ व॒या इ॑व रुरुहुः स॒प्त वि॒धुः ॥ ६ ॥ वैदज्ञान॒रस्प॑ । वि॒िऽग॑तानि । चक्ष॑सा | सानु॑नि । दि्॒य | अ॒मृत॑स्य । के॒तुना॑ । तस्य॑। इत् । ँ इति॑। निश्वा॑। मुरैना। अधेि । मुर्धन या ऽ । रुरुहु | स॒प्त नि॒ऽघुप॑ ॥६॥ बेङ्कट० वैश्वानरस्य निर्मितानि तेजस प्रज्ञापकेन समुच्छ्रितानि शासि अमृतस्य घुलोकस्य | तस्य एवं विधानि भुवनानि मूर्धनि बाथ रुरुहु शाखा इन राप्त च मध (तु या ६३ ) ॥ ६॥ मुद्गल० वैश्वानरयमेनासा नसा अमृतस्य उदक केतूना मापकेन दिन सकोस्य सानूनि समु गतिविमितातिनिर्मितानि | तस्य इ उ तस्यैव वैद्यानरस्य मूर्येनि उपरि वर्तमाने धूम मेयात्मना परिणते विश्वा विश्वानि व्याप्तानि भुवना भुवनान्युदकानि अधि सन्ति । १. निस्वडीयानि भूक २ नारित मूको ३ वातानि मूघो