पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७, मं ७ ] मण्डलम् geol तथा डया पक्षिण इव सप्त सर्पणशीला सहसहरयाका चार विवह नयक्ष गङ्गाया रहु रोहन्ति । मादेव वैश्वानरात् दुर्भवति ॥ ६ ॥ वि यो रज॒स्यमि॑मत सु॒क्रतु॑र्वैश्वान॒रो पि॑ि दि॒वो रो॑च॒ना क॒विः । परि॒ यो विश्वा॒ भुज॑नानि॒ पत्र॒थेऽद॑ब्धो गोपा अ॒मृत॑स्य रक्षिता ॥ ७ ॥ बि । य । रजसि ] अमि॑िमीत 1 सु॒ऽकर्तुं | वैश्वान॒र | वि | दि॒व ) रोचना । करि । परि॑ । य । निश्वा॑ । भुव॑नानि॒ । प॒प्र॒थे । अद॑व्ध | गोपा | अ॒मृत॑स्य । र॒क्षता ॥ ७ ॥ वेट० विभयोकान् सुप्रज्ञ वैधानर, विमभेस दिव बोधनानि कवि । 'वरि पप्रथे' य विश्वानि भुवनानि अहिंसित गोपाविता उदकस्य रक्षिता ॥ ७ ॥ मुद्द्दल० सुख सुकर्मा वैश्वानर विवेषा माणहित य अनि रजासि उदकानि लोकान् बा दि अमिमीत निर्मितवान् | तथा दिव धुलोकम्य सम्बन्धोनि रोचना रोचमानानि नक्षत्रादीनि कृषि क्रान्तदर्शी सन् योऽनि वि अमिमीत य च विश्वा सर्वाणि भुवनानि परि प परितोऽप्रथयत्, सोइयम् अदब्य केनाध्याईसित गोवा सर्वस्य गोपाविता अमृतस्य उदकस्य रक्षिता पालयिता सन् वर्तत इति योष ॥ ७ ॥ इति चतुर्थाटके माध्यामे नयमो वर्ग | [ ८ ] पृक्षस्य॒ वृष्ण अरु॒षस्य॒ न सः म नु वौच॑ वि॒दधा॑ जा॒तवे॑द॒सः । वैश्वा॒न॒राय॑ म॒तिर्तव्य॑स॒ी श॒चि॒ि सोम॑ इव पते॒ चार॒मये॑ ॥ १ ॥ पु॒क्षस्य॑ । वृष्ण॑ । अ॒रु॒षस्य॑ । नु॒ | सह॑ । म | नु | वो॑च॒म् । नि॒दधा॑ जा॒तवे॑दस । वै॒श्वा॒न॒राय॑ ॥ म॒ति । नव्य॑सी । शाधै | सोम॑ ऽइव | पु॒ते । चारै 1 अ॒ग्ने॑ ॥ १ ॥ 1 ० सम्पर्कवितु पृष्ण शारोचन क्षियम् सह प्र यॊचम् विज्ञानेन जातवेदसएको तु पूरण | वैश्वानराय स्तुवि भरतरा शुचि सोम इव नारु निगच्छति अग्नये ॥ १ ॥ मुहल० 'गृहस्य' इति सप्तम् मधूम सूप्तम् । भाद्वान ऋषि भाधा पटू जगस्य सप्तमो ष्टुिप् वैश्वानरोऽभिर्देवता ॥ वृक्षस्य तस्य ध्यासस्य इण कामान वर्षि अरुपय भारोमानय नातवेदस जातानि येदितवैश्वानराग्ने सद्द यम् अभिभवनसमर्थम् विदा विदथे यज्ञे तु क्षितम् प्र घोचम् प्रीमि पेण सोमीक एक तु पूरक नम्यशौ नववरा भुवि निर्मएर घार शोभना मंति चासी वैश्वानराम अग्नये पवते मत्सकाशाद सति । रस्पर निर्गतीरपये । सोम इन पथा सोसो दशापवित् सवति हुन् ॥ १ ॥ फो २.२.परिषद विएपेको ४