पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूँ ८५ ] पष्ठं मण्डलम् १९७७ ३ ऋग्गिय अर्धनीयम् उप तस्थुः अस्तुवन् । अपि च वैदानरम् अग्निम् पुरा सूर्यसमीपे विद्यमानम् दूतः देवानाम् दूतः मातरिश्वा वायुः परावतः दूरदेशात् विवस्वतः मादित्वात् आ अभरत् इमं लोकं प्रति आजहार ॥ ४ ॥ युगेर्युगे विद॒द्ध्ये॑ गृ॒णयोऽये॑ ग॒र्य॑ य॒शर्म॑ घेहि॒ नव्य॑सम् । प॒न्येव॑ राजन्न॒घशँसमजर नीचा नि वृ॑श्च व॒निनं॑ न तेज॑सा ॥ ५ ॥ युगेऽर्युगे । वि॒द॒य॑म् | गृ॒णऽभ्यः॒ । अग्ने॑ । र॒यिम् । य॒शस॑म् । धे॒हि॑ि । नर्व्यसीम 1 प॒ब्याऽब। रा॒ज॒न् । अ॒घऽशँसम् । अजर | नीचा | नि । च॒श्च । व॒निन॑म् । न । तेज॑सा॒ा ॥५॥ बेङ्कट० दिवसेदिवसे गृहयोग्यं स्तुवद्भ्यः अग्ने ! रयिम् अन्नं च प्रमच्छ, तथा नवतरां भाय च । आयुर्धेनेव राजन्! अजर ! हे तेजया स्तनम् नीचा नि' बूच यथा वृक्षवद् अरण्यम् आयुधेनेखि ॥५॥ मुगल० है आग्ने युगेयुग फालेकाले विदव्यम् विदयो यः स त्वामुदिश्य नव्योम नयवरां स्तुतिम् गृणद्भुषः उच्चारवितुभ्योऽस्मभ्यम् रयिम् धनम् यशसम् सशस्विनं पुत्रं च देहि विधेदि कुरु । फिल्म हे राजन्? राजमान ! अजर | जरारक्षित! अपने! पन्या इव वज्रेणव भात्मीमेन तेजसा वनिनम्न वृक्षमिव अपशंसम् अघस्य अनर्थस्य शंसितारं शत्रुम् नीचा नीचीन: सन् च्वसुः यथा भवति तथा नि वृद्ध निजहि ॥ ५ ॥ अ॒स्माक॑मग्ने॑ म॒घव॑त्सु धार॒याना॑मि स॒त्रम॒जरै सुवीर्य॑म् । व॒यं ज॑येम श॒तिने॑ सह॒स्रिण॒ वैश्वा॑र॒ वाज॑मग्ने॒ तोतिर्भिः ॥ ६ ॥ अ॒श्माक॑म् ॥ अ॒ग्ने॒ । म॒घव॑त॒ऽसु । धार॒य॒ | अना॑णि । क्ष॒त्रम् 1 अ॒जर॑म् । सु॒वीर्य॑म् । अ॒यम् । ज॒ये॑म॒ । श॒तिन॑म् । स॒हस्रेण॑म् | वैश्वनर | बाज॑म् अ॒ग्ने॒ । तच॑ । ऊ॒तिभिः॑ः ॥६॥ . वेङ्कट० अस्माकम् अग्ने। धनबासु शत्रुषु धारय अनतम् दलम् जरारहितम् शोभनजीयम्। वयम् अग्रेम शतिनम् सणिम् सङ्ग्रामम् तव रक्षणैः वैश्वानर अग्ने ॥ ॥ ६ ॥ · मुद्गल हे अग्ने। अस्माकम् अस्मासु मघवन्म हविलेनमेन धनेन युद्धेषु शनम् धनम् धारय । कोदृशम् | अनामि अनमनीयम् भगपार्यम् अजरम् जरारहितम् सुयोर्यञ् शोभनत्रीर्थोपेतम् । किव हे वैश्वानर 1 अग्ने 1 तव ऊतिभिः त्वत्सम्बन्धिभी राणेः वयम् शतिनम् शतसङ्ख्यायुक्तं तथा राहक्षिणम् बाजम् मन्नम् जयेम रूभेमहि ॥ ६ ॥ अद॑ब्धेभि॒स्तव॑ ग॒ोपाभि॑रिष्दे॒ऽस्माकं॑ पाहि त्रिपधस्थ सूरीन् । र च नो दुपा॑ां शवो॑ अग्ने॒ वैश्वा॑र॒ न च॑ताः स्तनः ॥ ७ ॥ अद॑ब्धेभिः । तये॑ । गो॒पाभि॑ः । इ॒ष्टे । अ॒स्माक॑म् | पाहि॑ि । नि॒ऽस॒ध॒स्य॒ । स॒रीन् । रक्ष ॥ च॒ । नः॒ः । द॒दुपा॑म् । शधैः । अ॒ग्ने॒॑ | वैश्वा॑नर | प्र । च॒ | तारोः । सर्वानः ॥ ७ ॥ १. भारित चिहपं. २ तनम् वि पं. ६. मारितो. }