पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ४, अ५ व १०. 3 १९७८ ऋग्वेदे रामाध्ये वेट अहिंसितै तव गोपनै हे यष्टव्य अस्माकम् पाहि हे त्रिस्थानान्'। रक्ष च अस्माकम् यजमानाना बळम् आने | वैश्वानर 11 म सारय च अस्मान् स्तूयमान ॥ ७ ॥ मुद्रल० हे इथे | व्यनिषधस्थ निषु लोकेषु सहस्थायिन् अदब्धेगि फेनाध्यहिंसि तव गोपभिरक्षकैस्तेजोभि अस्माकम् सूरीन् अस्मदीयान् स्तोतॄन् पाढि रक्ष हे वैश्वानर | व अग्ने ! दुपाम् हवींषि वृत्तवताम् न भस्माकम् पार्ध बलम् रक्ष व स्तमान स्तूयमानत्वम् प्रच तारी प्रवर्धय च ॥ ७ ॥ इति चतुर्थाष्टके पचमाध्याये दशमो धर्म ॥ [९] अह॑श्च कृ॒ष्णमह॒रथे॑नं च॒ वि च॑ते॑ते॒ रज॑सी वे॒द्यामि॑ः । चैश्वान॒रो जाय॑मानो॒ न राजावा॑तिर॒ज्ज्योति॑षा॒ाग्निस्तमौसि ॥ १ ॥ 1 अह॒रिति॑ । च॒ 1 कृ॒ष्णम् । अह॑ । अर्जुनम् । च॒ वि । ते॑ते॒ इति॑ । रज॑स॒ इति॑ । वे॒द्याभि॑ । वैश्वा॒न॒र । जाय॑मान । न । राजा॑ । अव॑ | अर॒त् । ज्योति॑षा । अ॒ग्नि । तमसि ॥ १ ॥ वेङ्कट० अह च कृष्णवर्णम् अह श्वेतवर्ण न इत्यहोरात्रे बदति । ते वि वर्तेते तेजसा वलसा घ रक्षके, 'वेदितव्यामि प्रवृत्तिमि' इवि ( २२१ ) यास्क | वैश्वानर जायमान इवोधन आदित्य सर्वेपाम् ज्योतिषा विनाशयति अझिं तमसि ॥ १ ॥ मुद्गल० 'अश्व' इति सचै नवम सूकम् 1 भरद्वाज ऋषि विष्टुप् | वैश्वान- रोशित || I आरति पुरषोऽस्मिन् कर्माणोति भइ | कृणम् कृष्णवर्ण रानि च। अर्जुनम् च सौरे तेजसा शुलवर्णम् अह दिवसच रजसो स्वस्वभासा सर्व जगञ्जयन्ती वैद्याभि वेदितव्याभि स्वप्रवृत्तिमि वि वर्तते विविध पर्यावर्तते । एतस्य वैश्वानरामेराशया इति शेप स वैश्वानर अग्नि जायमानो न राजा प्रादुर्भवन् वर्धमानो राजेव ज्योतिषा सेमसा मासि अब अतिरतू विनाशयति ॥ १ ॥ नाहं तन्तुं न वि जा॑नाम्योतुं न यं वय॑न्ति सम॒रेऽत॑मानाः | कस्य॑ स्सित् पुत्र इ॒ह वक्त्वा॑नि प॒रो व॑द॒दा॒त्यव॑रेण पि॒ना ॥ २ ॥ न । अ॒इम् | तन्तु॑म् । न । वि । जा॒ाना॒ामि॒ । ओतु॑म् । न । यग् | वर्षन्ति । सुगुऽअरे | अर्तमाना । कस्य॑ । वि॒त् । पु॒त्र । इ॒इ । वक्मा॑नि । पु॒र ॥ च॒ाति॒ । अव॑रे॒ण 1 वि॒ना ॥ २ ॥ पेट० धायरगिभरिद भूवजात प्रोदम् । सनेदमाद - अद्दम् परस्य दीर्घसन्तुम् जानामि 1 - 1. स्त्रोदपु० वि एप २ म्याख्याऐवमृग् पास्केन (२,२१). २. क्षतीको भिमको