पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२,३२] पष्ठै मण्डलम् १९८५ तेजसा वनोति । प्रदेवाह – अयम् सः सहसः सूनुः यज्ञवान् दूरे स्थितोऽपि ततः सूर्यः इव रोजसा तनोति ॥ १ ॥ आ यस्मि॒न् त्वे स्वपा॑के यजत्र॒ यक्ष॑द् राजन्त्स॒र्वता॑तेव॒ नु द्यौः । नि॒ष॒वस्य॑स्तत॒रुप॒ो न हो॑ ह॒व्या म॒घानि॒ मानु॑प॒ा यज॑ध्यै ॥ २ ॥ नु क्षा । यस्मि॑िन् । त्वे इति॑ । सु॒ | अपकं | य॒न्त्र | यदा॑त् । राज॒न् । स॒र्वताव | नु | यौः । त्रि॒ऽस॒धस्वः॑ः । तत॒रुप॑ः । न । जं॑ः | ह॒व्या | म॒धानि॑ । मानु॑षा | यज॑ध्यै ॥ २ ॥ । । वेङ्कट आभिमुख्येन इज्यते यस्सिन् स्वधि सुष्टु अपतव्यमशे ग्रहव्य! दोप्यमान ! यज्ञे इन धुलोकः 1 त्रिस्थानः स त्वम्, धुलोकं तरत आादित्यस्येव वेगः इवीपि महनीयानि मनुष्य- सम्बन्धीनि यष्टुं वेगयुको भवति ॥ २ ॥ तेजि॑ष्ठ॒ यस्या॑र॒तिर्व॑ने॒राट् तोदो अध्य॒न् न च॑घस॒नो अ॑द्यत् । अ॒द्रोधो न म॑वि॒ता चैतति॒ त्मन्नम॑र्त्योऽव॒ ओष॑धीषु ॥ ३ ॥ तेजि॑ष्ठा । यस्य॑ । अ॒र॒तिः । च॒ने॒ऽराट् । नो॒दः । अध्वं॑न् । न । वृ॒ध॒स॒ानः । अचॊत् । अ॒ोघः । न । द्रवि॑ता । चेतति॒ । स्मन् । अम॑र्त्यः । अव॒नः॑ः । ओष॑धीषु ॥ ३ ॥ पेट० अतिशयेन तेजस्विनी ग्रस्य ज्वाला घने राजते । बुधमानोऽश्व इव सध्वनि शीघ्रं गन् वर्धमान अग्निः धोतते । द्रोहरादेत इय वायुः गच्छन् सात्मनैव भइये जानाति अमर्त्यः शोषका भवारणीयः ॥ ३ ॥ सा॒स्माक॑भिरे॒तरी न शुषे॑र॒द्भिः दे॑वे॒ दम॒ आ जा॒तवे॑दाः । द्र्व॑न्नो च॒न्वन् कृत्वा॒ा नावो॑स्रः पि॒तेन॑ जा॒ार्॒याय॑ य॒ज्ञैः ॥ ४ ॥ सः । अ॒रुमार्केभिः । ए॒तरि॑ । न | शुभैः ॥ अ॒गिः । स्तवै । दमे॑ । आ । जातऽवे॑दाः । इ॒ऽभ॑न्न॒ः । व॒न्वन् । क्रवा॑ । न । अर्को | उ॒स्रः पि॒ताऽईम | जा॒याणि॑ । य॒ज्ञैः ॥ ४ ॥ ० सः अमिः भस्मदीयैः सुरैः स्यगृहे जातवेशः, या एतुनामधेये ऋषी दशः जमानः प्रश्येवाश्वः सामं दीवः इव पालयिता गोयूधव 'जारमामि कन्येन बलोद- नाधिष्टिवां गोधूंच्छन् । मानुद्दिश्य शीघ्रं गच्छवीत्यर्थः स्वछन्दस ॥ ४ ॥ अध॑ स्मास्य पनयन्ति॒ मास॒ो पृथा यत् तदनुपाति॑ पृथ्वीम् । स॒द्यो पः स्प॒न्द्रो विषि॑तो॒ धनी॑यानु॒णो न त॒ता॒युर॑ते॒ धन्वा॑ रा॥ ५ ॥ 1. मास्त्रि मूको २. १. मारिय शु.२४ ३. ५. भारतीय . १६. मायान्चेको. ० देर १,२५०१ ॥ त्र.