पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८६ ऋग्वेद सभाष्ये [ म ४, अ ५, व १४. अधि॑ । स्म॒ । अ॒स्य॒ ॥ प॒न॒य॒न्ति॒ । भासैः । वृष । यत् । तक्ष॑त् । अ॒नुड्याति॑ । पृथ्वीम् । स॒द्यः । यः । स्प॒न्द्रः । विऽसि॑तः । धवी॑यान् । ऋ॒णः । न । ता॒युः । अति॑ । धन्वं॑ रा॒द् ॥५॥ वेङ्कट अथ खलु एनं स्तुवन्ति दीप्यमानम् क्षमायासेन यदा हिन्दन् अनुयाति भूमिम् । सयः एव यः रूपन्दनशीलो विमुक्तोऽत्यन्तं गन्ता मनुष्यसकाशाद् गच्छन्निव स्तेमः भन्य अतिक्रम्यारण्यं प्राप्य राजते ॥ ५ ॥ सत्वं नो अर्धन निदा॑य॒ विश्वे॑भिरग्ने अ॒ग्निभरिधानः | वेषि॑ रा॒यो वि या॑सि दु॒च्छ॒न॒ मदे॑म श॒तह॑माः सु॒वीरा॑ः ॥ ६ ॥ सः । त्वम् । नः॒ः । अर्धन् । निदा॑याः । विश्वे॑भिः । अ॒ग्ने॒ । अ॒ग्निऽभिः । इधानः । चेषि॑ । रा॒यः 1 चि । य॒सि॒ ॥ इ॒च्छना॑ः । मदे॑म । श॒तऽहि॑माः । सु॒वीः ॥ ६ ॥ वेङ्कट० सः त्वम् अस्मान् गन्तः ! निन्दिश्याः मजायाः परिरक्ष विश्वेभिः अग्ने अग्निभिः शाखा- भूतैर्दीप्यमानः | कामयस्व च धनानि, वि जहि घ शत्रून, मदेम शराहिमाः छवीराः ॥ ६ ॥

  • इति चतुर्थाष्टके पञ्चमाध्यामे चतुर्दशी वर्गः ॥

[१३] 'भरद्वाजे बाईस्पस्य ऋषिः । अग्निर्देवता । त्रिष्टुप् छन्दः । त्वद्॒ विश्वा॑ सु॒भग॒ सौम॑ग॒न्य॑ग्ने॒ वि य॑न्ति व॒निनो॒ न व॒याः । श्रुष्टी र॒यिर्वाजो॑ घृ॒त्र॒तये॑ दि॒वो वृ॒ष्टिरीय रीतिर॒पाम् ॥ १ ॥ 1 त्वत् । विश्वा॑ । सु॒ऽभृग॒ । सौभ॑गानि । अने॑ । वि । य॒न्ति॒ । व॒निन॑ः। न । व॒याः । श्रुष्टी । र॒यिः । वाज॑ः । वृ॒न्त्र॒ऽत्ये॑ । दि॒वः । वृ॒ष्टिः । ईडच॑ः । रीतिः। अपाण् ॥ १ ॥ पेङ्कट० स्वतः विश्वानि सुराग ! आने ।' सौभाग्यानि विविधं गच्छन्ति 'वृक्षाद् इन शाखाः' । प्रिं करले अङ्‌मोसोभा दिवः निपात मेरपिता ॥ १ ॥ पास अग त्वं भगौ न॒ आ हि रत्त॑मि॒षे परि॑ज्मेव क्षयसि द॒स्मव॑र्चाः | अग्ने॑ मि॒त्रो न वृ॑ह॒त ऋ॒तस्यासि॑ि क्ष॒ता वामस्य॑ देव॒ भूरैः ॥ २ ॥ स्वम् । भर्गः ॥ ज॒ः । आ । ह्र । रत्न॑म् । इ॒पे । परि॑ज्माऽइव | सू॒य॒मि॒ ॥ द॒स्मऽव॑र्चाः । अग्ने॑ । मि॒नः । न । बृह॒तः । ऋ॒तस्य॑ । असि॑ ॥ क्ष॒त्ता ॥ इ॒मश्वं॑ । दे॒व॒ । भूरैः ॥ २ ॥ १. दिव्यम् एपं. २. यूनिए मूफो. ३. वन्दन. ४.४.माहित को. 4. नास्तिोमैन मूको. ८.4. बुधारिशासन मूको. ९ यथा दिपे ५. विवादि रूपे.