पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु १४, मं ५ ३ पष्ठं मण्डलम् अग्निर्ह वि॒िद्मना॑ नि॒दो दे॒वो मर्तमुरुप्यति । स॒ावा॒ यस्यायु॑तो र॒र्वािज॒वकृ॑तः ॥ ५॥ अ॒ग्निः । हि । वि॒द्मना॑ 1 नि॒दः । दे॒वः । भते॑म् । उ॒रु॒ष्पति॑ । स॒हवः॑ । यस्य॑ । अव॑वृ॑तः । र॒यः । वाजे॑षु । अवृतः ॥ ५ ॥ घेङ्कट० अग्निः हि प्रज्ञानेम निन्दितुः स्तोतारं मनुष्यम् देवः रक्षति | शत्रूणां सोटा यस्म रयिः सङ्ग्रामेषु अनावृतो भवति, धृष्णुभ्यो दीयते ॥ ५ ॥ अच्छ॑ नो॒ मित्रमो दे॒व दे॒वान॒ग्ने॒ वोच॑ः सुम॒तिं रोद॑स्योः । वी॒ह स्व॒स्ति रा॑सि॒ति॑ि दे॒धो॑ो नॄन् द्वि॒पो अंहॉसि दुरि॒ता व॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ॥६॥ अच्छ॑ ॥ नः॒ः । मि॒त्र॒ऽमह॒ः । दे॒व । दे॒वान् । अग्ने॑ । चोच॑ः । सु॒ऽम॒तिम् । रोद॑स्योः । वी॒हि । स्व॒स्तिम् । सु॒ऽक्षतिम् । दि॒वः । नॄन् । द्वि॒पः । अहाँसि | दुःऽइता । तोम | ता । तुरेम । सबै । अव॑सा । तरेम् ॥ ६ ॥ घेङ्कट० ४६२,११ ॥ ६ ॥ इति चतुर्याष्टके पचमाध्याये पोडशो वर्ग ॥ १३८३ [ १५ ] भरद्वाजो बाईस्पत्यो बीतन्य आहिरसो वा ऋषिः । अग्निर्देवता सुखीयापञ्चदश्यौ शक्त्रयौं, पष्ठी क्षतिशक्वरी, सप्तदश्यनुष्टुप् भष्टादशी वृहती, दशम्याध्याः पच घोडदयेकोगविंशी घेति सप्त हिदुमः शिष्टा जगत्यः' । इ॒मम् षु वो॒ो अति॑िथिमुप॒र्बुधि॒ वि॒श्वा॑ वि॒शां पति॑मृ॒ञ्जसे वि॒रा । चेतीद् दि॒वो जुनुपा कच्चिदा शुचि॒ज्यो॑क् चि॑िदत्ति॒ गर्भो पदच्यु॑तम् ॥ १ ॥ इ॒मम् । ॐइति॑ । सु । वः॒ः । अति॑थिम् उ॒पःऽबुध॑म् ॥ त्रिश्वा॑साम् । वि॒शाम् । पति॑म् इ॒ञ्जसे॒ गि॒रा । धेति॑ । इत् । दि॒वः॥ ज॒नुपा॑ । कत् । चि॒ित् । आ । सुच॑ः । ज्योक् । चि॒त्॥ अ॒त्ति॒ गर्भैः । यत् । अयु॑तम् ॥ धेट० यीतइम्यस्य भरद्वाजस्य चेदं सूकम् | इमम् एव युष्माकम् अतिथिम् उपसि बुभ्यमानम् विश्वासाम् विशाम् पति ऋतुत्य अकुत्याध्मन एवानुशासनम् । सोऽयम् शुचिः भनिररण्योर्जन्मना दिवः' यदि आगच्छति, यदि दिवः भगायारण्योः प्रादुर्भवति, सदा दिरं गृहे स्थित्यः अन्तम् दत्रं सायं माता इवनात यतु भवति तद् भक्षयति ॥ १ ॥ मि॒त्रं न यं सुधि॑तं॒ भृग॑वो॒ो द॒धु॒र्य॑न॒स्पता॒वीडच॑मू॒र्ध्वयो॑चिपम् । स एवं सु॒त्रतो वी॒तह॑च्ये अद्भुत प्रश॑स्तिभिर्मइयसे दि॒वेदि॑वे ॥ २ ॥ ११. मारित मूको. २० न ३. मास्ति महो.. परमभ्युनर मूको.