पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7330 ऋग्वदे सभाध्ये _[ अ४, अ५ व १७ मि॒त्रम् । न । यम् । सु॒ऽधि॑तम् । भृगेन । दधु | वन॒स्पतौ । ईडच॑म् | ऊ॒र्ध्वशोचिषम । स । त्वम् । सु॒ऽप्रत । वी॒त्तऽह॑न्ये । अ॒द्भुत॒ | प्रश॑स्तिऽभि । मह॒यसे॒ । दि॒वेऽदि॑वे ॥ २ ॥ वेङ्कट० सुहृदमिव यम् सुनिहितम् भृगव निदधु वानस्पत्मनु सम्भारपु स्तुत्यम् ऊर्ध्वरोजसम्, स त्वम् सुप्रीत षीतहव्ये ऋषी हे मायभूत सुतिभिः पूज्यसे अन्वहम् ॥ २ ॥ स त्वं दक्ष॑स्पागूको वृ॒धो भ॑र॒र्यः पर॒स्यान्त॑रस्य॒ तरु॑षः । रा॒यः स॑नो सहस॒ो मये॒ष्वा छर्दियँच्छ वीतर्हेन्याय स॒प्रथो॑ भरद्वा॑जाय स॒प्रथ॑ः ॥३॥ । 1 स । त्वम् । दक्ष॑स्य । अ॒वृ॒क । वृध | भू । अ॒र्य | पस् | अन्त॑रस्य । तर॑ष । रा॒य । सु॒नो इति॑ । स॒ह्वस॒ । भये॑षु॒ ॥ आ ॥ छर्द । य॒च्छु। बीतऽह॑न्याय | स॒प्रथे॑ । स॒रत्ऽत्र॑जाय। स॒ऽप्रथे॑ ॥ बेट० स लम् त्या प्रवृद्धस्य मम स्वैनरहितो वर्धयिता अभय । अरे परस्य हिंसकस्य तरिता च भव । धनानि च हे सहस सूनो! मदीयेषु सर्येषु आ धेदि गृह प्रयच्छ सर्वत पृथुतम दत्तइविष्काय भरद्वाजाय, भरद्वाज कुलजाताय वा चीतहन्याय ॥ ३ ॥ यु॒ानं॑ वो॒ो अति॑र्य॒ स्व॑र्णरम॒ग्नि होता॑र॒ मनु॑षः स्वध्व॒रम् । विद्रं॒ न द्यु॒क्षव॑चसं सु॑वृक्तिगॆह॑व्य॒वाह॑मर॒ति॑ि दे॒वमु॑ञ्जमे ।। ४ ।। शु॒ानम् । व॒ 1 अति॑िथिम्। स्व॑ ऽनरम् । अ॒ग्निम् | होता॑रम् | मनु॑ष । सु॒ऽअ॒ध्र॒रम् ॥ वित्र॑म् । न । सु॒क्षऽव॑चराग् । सु॒पृ॒तिभि॑ ह॒व्य॒वाह॑म् । अर॒तिम् | दे॒वम् | ऋ॒ञ्जसे ॥४॥ चेङ्कट० हे स्तोत ' दीप्यमान युष्माकम् अतिथिम् सबैभनुष्यम् दोसम्, हातारम् मनुष्यक्ष्य शोभनयज्ञम् मधादिन मिन दीप्तबच्चसम् स्तुतिभि हव्यवाहम् अभियन्तारम् देवम् अलङ्कुरु ॥ ४ ॥ पा॒च॒कया॒ यदे॑च॒तय॑न्त्या कृ॒षा क्षाम॑न् रुरु॒च उ॒पस॒ो न भा॒नुना॑ । तुर्व॒न् न पाम॒न्न्रेत॑शस्य॒ न रण॒ आ यो घृ॒णे न त॑तॄपा॒णो अ॒जर॑ः ॥ ५ ॥ पा॒व॒क्यो॑ । य । चि॒तय॑ त्या । कृ॒पा | क्षाम॑न् । रु॒रू॒चे । उ॒पसे । न । भा॒नुना॑ । दुवैन् । न । याम॑न् । एत॑शस्य । नु । रणें । आ । य | घृणे । न । त॒तृ॒षण । अ॒जर॑ ॥५॥ घेङ्कट० शोधयित्रया य प्रशापयन्त्या वाकया शुष्करण्ये रोचते, अथा उषस भानुना रोकन्ते, परिचरनु हूब गमन यथा हिंसको दिस्य प्रति शीघ्र गच्छति तथा गच्छन् एतशस्य भपे सूर्येण सह युद्धे य क्षिप्रम् था जगाम निदक द्रव दशे तृष्यध्वगो यथा त शीमगच्छति जरावर्जित । उत्तर सम्बन्ध ॥ ५ ॥ इति चतुर्थाष्टके पञ्चमाध्याचे सप्तदशो वर्ग में || सधु ऋ (१०,११५, ५ ) माध्यम् ५५ नास्ति को ४ वर्जित शववि एवं २ नास्ति यूको ३ सविसर्प रोचते