पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९९३ [ ख ४, अ ५, व १८. ऋग्वैदे सभाध्ये तं सु॒प्रतकं सु॒दृशं स्वच॒मवि॑द्वांसो वि॒दुष्ट॑रं सपेम । स य॑स॒द्॒ विश्वा॑ य॒युना॑नि वि॒द्वान् न ह॒व्यम॒ग्निर॒मृते॑षु वोचत् ॥ १० ॥ तम् । सु॒ऽप्रकम् । सु॒ऽदृश॑न् । सु॒ऽअञ्च॑म् | अवि॑द्वांसः । त्रि॒दुःऽत॑रम् | सपेम् । सः । य॒क्ष॒त् । वि॒िश्वा॑ । व॒युना॑नि । वि॒द्वान् | प्र | ह॒व्यम् । अ॒ग्निः ॥ अ॒मृते॑षु । यो॑च॒त् ॥१०॥ पेट० तम् शोभनावपचं सुदर्शनं सुगमनम् अविद्वानः अतिशत विद्वांस स्तुत्या म सन्यजतु विश्वानि भूतानि विद्वान् प्रमोतु च अग्निः इन्यम् देवेषु ॥ १० 'इति चतुर्याष्टके पञ्चमाध्याये अष्टादशी वर्गः ॥ तम॑ग्ने पास्त तं पि॑पति॒ यस्त॒ आन॑ट् कृ॒षये॑ शूर धीतिम् । य॒ज्ञस्य॑ वा॒ा निशि॑िति॒ वोदि॑तिं वा तमित् पृ॑णा शस्त गया ॥ ११ ॥ तम् । अ॒ग्ने॒ । पाति॒ । उ॒त । तम् । पि॒परि॑ । यः । ते॒ । आन॑ट् । क॒वये॑ । शत्रु । धातिम् । य॒ज्ञस्य॑ ॥ वा॒ा। निऽशि॑तिम् । वा॒ा। उत्ऽईतिम् । वा। तम् । इत् | पृणा ॥ शव॑सा । उ॒त | रा॒या ॥११॥ ० राम् अग्ने रक्षसि, अपि च तम् पारयसि यः तुभ्यम् भापयति कवये है ! कर्म यशस्य वा संस्कृतं हविः या स्तुतिम् वा । तम् एव पूरम बलेन अपि च धनेन ॥ १३ ॥ स्वम॑ग्ने यनु॒ष्य॒तो नि पा॑हि॒ त्वमु॑ नः सहसावश्वव॒धात् । सं त्वा॑ ध्वस्य॒न्वद॒भ्ये॑तु॒ पाथ॒ः सं र॒यिः स्पृ॑ह॒यार्थ्यः सहस्री ॥ १२ ॥ स्वम् । अ॒ग्ने॒ । च॒नु॒ष्य॒तः । नि । पा॒ाहि॒ । त्वम् । ॐ इति॑ । न॒ः । स॒हसाऽव॒न् । अवद्यात् । सम् । त्वा॒ । घ्व॒स्म॒न्ऽवत् । अ॒भिः॑ि ॥ ए॒त॒ । पाये॑ः । सम् । र॒यिः । स्पृह॒याय्य॑ः । स॒ह॒स्रीं ॥ १२॥ पेट० लम् अग्नेशतः अस्मान् नि पाहि त्वमू पुत्र भस्मान् बलवन्! मझौत् । रामू अभि एतु ता ध्वंसनक्रियायुक्तमं धनं श्व स्पृहणीयं सहससङ्ख्याकम् । मदीये गृहे वर्तमानं त्वाम् अन्नम्म्मेव नं] चेति ॥ १२ ॥ अ॒हो॑ गृ॒हप॑ति॒ः स राजा चिश्वा॑ वेद॒ जन॑मा जा॒तवे॑दाः । दे॒वाना॑मु॒ठ यो मर्त्योनां॒ यजि॑ष्ट॒ः स प्र य॑जतामु॒तावा॑ ॥ १३ ॥ अ॒ग्निः । होत | गृ॒हऽप॑तिः । सः । राजा॑ । विश्वा॑ | वेद॒ जन॑म । जातऽवे॑दाः । दे॒वाना॑म् । उ॒त । यः। मस्मै॑नाम् । यजि॑ष्ठः । सः । प्र । य॒जम् | ऋ॒तयो॑ ॥ १३ ॥ बेइरः होता हपतिः सः राजाः विधानि जातानि भूतानि मेद जातः । देवानाम् अपि या मर्त्यानाम् गजिष्ठः षष्वरः स प्रकर्षेण मार्गे करोतु सरययान् ॥ १३ ॥ 1 १.१. मारित ग्रूको, २... (६.१३,४) ३. मारिव मूको ४ षष्ट्र मूडो,