पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९३६ ऋग्वेदे सभाष्ये चेङ्कट० तव प्रकर्येण यज्ञामि सन्दर्शनम् अपि च प्रज्ञाम् | शोभनदानाः व्यतिरिक्ताश्च कामिनः तदुभयं सेवन्ते ॥ ८ ॥ [अ४, अ५ व २२. दानुदर्दानम्, मतो त्वं होता मनु॑हि॑तो वहि॑रा॒सा वि॒दुष्ट॑रः । अग्ने॒ यक्षि॑ दि॒वो विश॑ः ॥ ९ ॥ त्वम् । होता॑ । मनु॑ःऽहि॒ितः । वह्रैिः । आ॒सा | वि॒दुःऽत॑रः । अग्ने॑ । यक्षि॑ ॥ दि॒वः । विस॑ः ॥९॥ लम् होता मनुना हितः बोढा हविषाम् आस्थेन अतिशयेन विद्वान् अग्ने यक्षि द्युलोकस्य निवेशयितॄन् दैवान् ॥ ९ ॥ अग्न॒ आ या॑हि॑ि वी॒तये॑ गृणानो ह॒व्पदा॑तये | नि होतो सत्सि चर्हिषैि ॥१०॥ अग्ने॑ । आ । गा॒हि॒ । वी॒तये॑ 1 शृ॒णानः । ह॒व्यऽददा॑तमे | नि । हो । स॒त्स॒ 1 ब॒हि॑िषि॑ ॥१०॥ घेङ्कट० अग्नं ! आ गच्छ हे अमुम्मिन् कोके स्थित ! लोकानां वित्यर्थम् । 'अग्निरमुष्किन लोक आसीत् आदित्योऽस्मिन्’ (तै २,५,८,१) इत्याचध्वर्युबाहह्मणम् । शृणानो हव्यदातय इति यजमानो यजमानायॆत्यॆतदाद्द्’ (तु, माश १,४,१, २४) इति विज्ञायते । निसीद बर्हिषि होता सन् ॥ 'अन्न आयादि वीतय इत्याद्वाऽनयोलकोनत्यै (तु. माश १,४,१,२३ ) इति च विज्ञायते ॥ १० ॥ इति चतुर्थाष्टके पचमाध्याये द्वाविंशो वर्गः ॥ तं त्वा॑ स॒मिद्भि॑रङ्गिरो घृ॒तेन॑ वर्ध॑यामसि | बृहच्छौचा यविष्ठ्य ॥ ११ ॥ तम् । त्या॒ । स॒मित्ऽभि॑ः । अ॒द्भि॑र॒ः । घृ॒तेन॑ । व॒र्धयामसि॒ । बृ॒हत् । श॒ो । य॒त्रिष्ठ॒यः ॥ ११ ॥ येङ्कट० तम् त्वा समिद्रिः हे अङ्गिरसाम् एक! तेन' गर्भयामः । अत्यन्तं च दीप्यस्व हे युवतम! ॥१६॥ नः पृ॒थु अ॒त्राय्प॒मच्छ॒ देव विवाससि | बृ॒हद॑ने सु॒वीर्ये॑म् ॥ १२ ॥ सः॑ । नः॒ । पृ॒थु । श्र॒वाय्य॑म् । अच्छ॑ । दे॒व । वि॒त्रास॒सि॒ | गृ॒हत् । अ॒ग्ने॒ ॥ सु॒ऽवीर्य॑म् ॥ १२ ॥ वेङ्कट० को गमय अस्मानिति ॥ १२ ॥ त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑व॒ निर॑मन्यत | मूर्ध्नो विश्व॑स्य वा॒ाघः ॥ १३ ॥ स्वाम् ॥ अ॒ । पुष्क॑रात् । अधि॑ । अच॑वो॑ । निः । अ॒म॒न्य॒त॒ | सु॒र्धः । बिश्व॑स्य ॥ वा॒घत॑ः ॥ १३॥ ० त्वाम् अपर्णात् अधि अथर्वा ऋषिः तिः अमन्यत मूर्ध्नः सर्वद वो पुर मन्त्'ि (ते ५४१,४,४) इति ब्राह्मणम् ॥ १३ ॥ तमु॑ त्वा द॒ध्यकॢपि॑ पु॒त्र ई॑धि॒ अधि॑र्वणः । वृ॒ब्र॒हाँ पु॒स्न्द॒रम् ॥ १४ ॥ ३. मावि दिपं १२. स्को. ३. न च भूको, ४ नाहित मूको,