पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ मे २६ ] पहँ गण्डळेम् वेङ्कट ८० मशस्या तव अग्ने ! सन्दष्टिः भन्न मिच्छते मनुष्याय हे अन्नस्म पौत्र ! अमृतस्य' सव ॥ २५ ॥ इति चतुर्थाष्टके पक्षमाध्याये पञ्चविंशो वर्ग: ऋ॒त्वा॒ा दा अ॑स्तु॒ श्रेष्ट॒ोऽद्य त्वा॑ व॒न्वन्त्सुरेक्र्णाः । मतै आनाश सुवृ॒क्तिम् ।। २६ ।। ऋत्वा॑ । दाः [ अ॒स्तु । श्रेष्ठ॑ः ॥ अ॒द्य । त्वा॒ । च॒न्वन् । सुडरेक्णः | मतैः | आ॒न॒ाश॒ | सु॒ऽवृक्तिम् ॥२६॥ चेमुट० कर्मणा दाता अस्तु तुभ्यम् अष्ठः | अव त्यां याचमानः सुधनः मनुष्यः व्याप्नोति सुप्रवृत्त स्तुतिम् ॥ २६ ॥ ते ते॑ अने॒ त्वता॑ इ॒षय॑न्तो॒ विश्व॒मायु॑ः । तर॑न्तो अ॒र्यो अरा॑तीर्व॒न्वन्तो॑ अ॒र्यो अरा॑तीः ॥ २७ ॥ ते 1 ते॒ । अ॒ग्ने॒ । त्वाऽक॑ताः । इ॒पय॑न्तः । विश्व॑म् | आर्युः । तर॑न्तः । अ॒र्यः । अरा॑तीः । अ॒न्वन्त॑ः | अ॒र्यः | अरा॑तीः ॥ २७ ॥ वेङ्कट० ते तब अग्ने ! त्वया रक्षिताः विश्वम् अन्नम् इच्छन्तः सरन्ते, गम्तारः शत्रून् बन्धन्तः ध भवन्ति । वधकमौ वनिरिति ॥ २७ ॥ त्रिण॑म् । अ॒भि वनते र॒यिम् ॥२८॥ । अ॒त्रिण॑म् अ॒ग्निः । नः॒ः । व॒न॒ते । र॒यिम् ॥२८॥ बेङ्कट० अग्निः तिग्मेन शेजसा नि हन्तु विश्वम् रक्षः | अग्निः अस्मम्यम् प्रयच्छतु घनम् ॥ २८ ॥ अ॒ग्निस्त॒ग्मेन॑ शोचिषा॒ा ग्रास॒द् विश्वं॑ न्य अ॒ग्निः । ति॒ग्मेन॑ । शो॒चिषा॑ । यास॑त् । विच॑म् । सु॒वीरि॑ र॒थिमा भ॑र॒ जात॑वेो विच॑र्पणे । ज॒हि रक्षाँसि सुक्रतो |॥ २९ ॥ स॒ऽवीर॑म । र॒यिम् । आ । भर॒ । जातैऽवेदः । पिच॑र्पणे । उ॒हि रक्षसि । सु॒क्र॒तो इति॑ सुक्रतो ॥२९॥ पेङ्कट मिसिदा ॥ ३९ ॥ त्वं नः॑ पा॒ह्मंह॑सो॒ो जात॑वेदो अघाय॒तः । र णो ब्रह्मणस्कवै ॥ ३० ॥ लम् । नः । पाहि॒ि । अंह॑सः । जात॑ऽवेदः ॥ अध्य॒तः । रक्षं । नः | ब्रह्मणः | कवे ॥ ३० ॥ चेट लम्मा पाहि रक्षसः जातवेदः ! अघमिच्छतः रक्षा हे ग्रस्य कर्ताः ॥ ३० ॥ इति चतुर्थाष्टके पयमाभ्याये पर्गिः ॥ यो नौ अने दुरेव आ मर्ती व॒धाय॒ दास॑ति । वस्मा॑न्नः पा॒ह्मंह॑सः ॥ ३१ ॥ 3. भोता यस्य रूपं दोश व्यस्थ वि.१२. गारित सूको. ३. शुम पे दि