पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२००८ ऋग्वेद समाध्यै [४, ५ व २७. यः । नः॒ः॥ अ॒ग्ने॒ । दु॒ऽएवः॑ः । आ । मतैः व॒धार्यं | दार्शति । तस्मात् । नूः। पा॒ाहि॒॥ अॅह॑सः ॥३१ धेङ्कट यः अस्मान् अग्ने दुष्टाममनो मनुष्यो इन्त्रे नाभिमुख्येन प्रयच्छति तस्मात् अस्मान् रक्ष महन्तुः ॥ ३१ ॥ त्वं तं दैव जि॒ह्वया पर बाघस्व दु॒ष्कृत॑म् | म यो नो जिवा॑सति ॥ ३२ ॥ स्वम् । तम् । दे॒ष॒ । नि॒षा॑ । परि॑ । वा॒धस्य॒ । दु॒ऽकृत॑म् ॥ मते॑ः । यः । नः॒ः। जिघा॑स॒ति ॥ ३२॥ चेङ्कट० निमदृसिद्धा ।। ३२ ।। अ॒रदा॑जाय स॒प्रथ॒ः शर्म॑ यच्छ सहन्त्य | अग्ने॒ वरे॑ण्यं॒ वसु॑ ॥ ३३ ॥ म॒रऽवा॑जाय । स॒ऽप्रथ॑ । शर्म॑ । य॒च्छ॒ | स॒द॒न्यः॒ । अग्ने॑ | वरे॑ण्यम् । वसु॑ ॥ ३३ ॥ घेङ्कट० भरद्वाजाय हे सहनशील! सइन्द्र' गृह सर्वतः पृथुतमं धनं च प्रयच्छ अवशिष्टं स्पष्टम् ॥ ३३ ॥ अ॒ग्निर्वृत्राणि॑ जङ्घनद् द्रविण॒स्युरि॑िप॒न्यथा॑ | समि॑द्धः शुक्र आहु॑तः ॥ ३४ ॥ अ॒ग्निः ॥ वृ॒न्नाणि॑ । ज॒ध॒न॒ । त्र॒वि॑ण॒स्युः ॥ वि॒प॒न्यया॑ | सगऽद्धः । शु॒क्रः । आऽहु॑तः ॥ ३४ ॥ घेङ्कट० अग्निः शत्रून् इन्तु धनमिच्छन् स्तुत्या समिद्धः शुक्लवर्णः आहुतः ॥ ३४ ॥ । गर्म॑ मा॒तुः पि॒तुप्पि॒ता वि॑दिद्युत॒ानो अ॒क्षरै । सीद॑न्नृ॒तस्य॒ योनि॒मा ॥ ३५॥ गर्नै । मा॒तुः । पि॒तुः । पि॒ता । वि॒ऽदि॑या॒नः अ॒धेरै । सद॑न् । ऋ॒तस्य॑ | योनि॑म् | आ ॥३५॥ बेट० धावापृथिव्योः गर्ने अन्तरिक्ष सौदन्' पालयिता अभिः विधोवसानः उदकम् आ ध्यायति ॥ ३५ ॥ इति चतुर्थाष्टके पञ्चमाध्याये सप्तविंशो वर्गः ॥ न प्र॒जाव॒दा भ॑र॒ जात॑वेद॒ो विच॑र्षणे । अग्ने॒ यद्दप॑द् दि॒वि ॥ ३६॥ अझै 1 प्र॒जाऽव॑त् । आ । भर । जातऽवेदः । विऽचर्षणे । अग्ने॑ । यत् । दव॑त् । दि॒वि ॥ ३६॥ पेङ्कट० प्रजायुक्तं देहि हे जातवेद.1 विद्वष्ट.!, आप्ने । यत् दोप्यते दीप्ते स्वयि ॥ ३९ ॥ उप॑ त्वा इ॒ण्वस॑दृश॑ प्रथ॑स्वन्तः स॒हस्कृत । अग्ने॑ ससृज्महे॒ गिर॑ः ॥ ३७ ॥ उप॑ । त्वा॒ । र॒ए॒नऽसैदृशम् । प्रयवन्तः स॒ह॒ऽकृ॒त॒ । अग्ने॑ स॒स॒ज्मदे॑ | गिर॑ः ॥ ३७ ॥ पेङ्कट० रुप राज्महे व रमणीदर्शनम् अन्तवन्तः हे सहसोत्पादिव | अग्ने स्कुतीः ॥ ३७॥ 1 9. सहन्त्रो मूको. १. वभ्यम् ए एपं; तुभ्यः वि. म. नारिस सूको ४ विरिशेत दिँ; निषोतमानापे. ५५, नास्ति मूको.