पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६. मे ३८] पड़े मण्डलम् २००५ उप॑च्छायामि॑व॒ घृण॒रम॑न्य॒ शर्म॑ ते व॒यम् । अग्ने॒ हिर॑ण्यदृशः ॥ ३८ ॥ उप॑ । छ॒ायास्ऽईग्र । घृणैः । अर्गन्म । शर्म॑ ते॒ | व॒यम् अग्ने॑ | हिर॑ण्यऽसंदृशः || ३८ || चेङ्कट० उप गच्छाम वयम् छायामिव तेजसः सुखम् अग्ने ! हिरण्यरूपस्य तन ॥ ३८ ॥ य उ॒ग्न इ॑व शर्य॒हा ति॒ग्मनु॑ने॒ो न व॑स॑गः ॥ अग्ने॒ पुरो॑ रु॒रोजंथ ॥ ३९ ॥ यः । उ॒ग्रःऽइ॑व । स॒र्य॑ऽहा । ति॒ग्मऽशृङ्गः । न । स॑गः | अग्ने॑ । पुरः । रु॒रोजय ॥ ३९ ॥ बेङ्कट यः त्वम् दद्गुर्ण ध्रुव वीरः शातयितथ्यानां हन्ता तीक्ष्ण व ऋषभः अग्ने ? शत्रुपुराणि करोजिय। पूर्वत्र सम्बन्ध उत्तरत्र वा ॥ ३९ ॥ आयं हस्ते॒ न खादिनु॑ शिशुं जातं न विच॑ति । वि॒शाम॒शं स्व॑ध्व॒रम् ॥४०॥ सा। यम् । इस्तै । न । ख॒दिन॑म् । शिशु॑म् । जातम् । न । चित्रे॑ति । वि॒िशाम् | अभिम् । सृडअध्वरम् ॥४॥ चेङ्कट० यथा हस्ते खादिनम् आयुधं धारयति, यथा वा जात शिशुम्, पुषम् सम्भातिविशाम् अग्निम् सुयज्ञम् | उचस्त्र सम्बन्धः ॥ १० ॥ ² इति चतुर्माष्टके पथमाध्याये अष्टविंशो वर्गः ॥ प्रदे॒वं दे॒ववी॑तये॒ भर॑ता वसु॒वित्तमम् | आ स्त्रे योनी नि पदतु ॥ ११ ॥ प्र । दे॒वम् । दे॒धऽनी॑तये॑ । भर॑त । ष॒सु॒वित्ऽत॑मम् । आ । । योनौ॑ौँ । नि । सी॑द॒तु॒ ॥ ४१ ॥ चेङ्कट० 8 भरत आइवमीये देवम् देवानां मक्षणाय अत्यन्तं धनस्य लम्भविद्यारम् । श्रनि सौद से स्थाने आहवनीये ॥ ११ ॥ आ जातं॑ जा॒तवे॑द॒सि प्रि॒मं शि॑श॒ताति॑िथिम् । स्य॒ोन आ गृ॒हप॑तिम् ॥ ४२ ॥ आा ॥ जा॒तम् ॥ जा॒तवे॑दसि 1 प्रि॒यम् । शची॑त॒ । अति॑थिग । स्यो॒ने॑ । आ | गृ॒हऽप॑तिम् ||४२॥ पेट व्यतिरत्र हरणे दृष्टः ? 'जात इतऐ जातनेदाः' ( ऐना १,१६ ) इत्यादि माहह्मणम् ॥ ४२ ॥ 1 अग्ने॑ यु॒क्ष्वा हि ये तत्रावा॑सो दे॑व स॒घव॑ः | अनं॒ वह॑न्ति म॒न्यये॑ ॥ ४३ ॥ अग्ने॑ । यु॒क्ष्व॒ । हि । ये । तत्र॑ ॥ अश्वा॑सः । दे॒व॒ । सु॒धवः॑ः । अर॑म् | वह॑न्ति ॥ म॒न्यवे॑ ॥ ४३ ॥ घे० धन | रथे युद्ध सानू, से तव अवाः देव । साधविशाह: पर्याप्तम् गहन्ति स्तुत्यर्थम् ॥ ४५ ॥ अच्छो नो य॒ासा बहाभ प्रसवी॒तये॑ । आ दे॒वान्त्सोम॑पीतये ॥ ४४ ॥ अच्छ॑ । नः॒ । य॒ाणि॑ । आ । वा॒हु | अ॒भि । प्रयो॑सि । वी॒तये॑ । आ । दे॒षान् । सोम॑ऽपीतये ॥ ४४॥ पं. २ २. मावि मूको ६ मरिहर्प. ४. युद्ध त्रिपं. ५. मरहू सर्प भवन्ति SEdiवः. ५-२५० *