पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठं भण्डलम् सू १६, मँ ४४ ] अ॒ग्निम् । दे॒वास॑ः । अ॒प्रि॒यम् । इ॒न्धते॑ । वि॒न॒इन्ऽत॑मम् । येन॑ । वसू॑नि । आ॒ऽमृ॑ता । तु॒ऴ्हा | रक्षसि । वा॒जिना॑ ॥ १८ ॥ बेङ्कट अग्निम् देवा: मुख्यम् इन्ते वृत्रस्य इन्वारम् येन धनानि आह्तानि स्तोतृभ्यः, येन चतुळहानि रक्षांसि बलिनेति ॥ ४८ ॥ 'इति चतुर्थाष्टके पञ्चमाध्यायेत्रंशः ॥ एकोनविंशमध्याये ग्माचकारति माधवः । नमसन कावेरी लोकमाश्रिवाम् || इति वेङ्कटमाधवाचार्यविरचिते ऋक्संहिताब्याख्याने चतुर्थाष्टके पञ्चमोऽध्यायः ॥ -*- इति ऋग्वेद सभाष्ये चतुर्थाष्टके पञ्चमोऽध्यायः समाप्तः ॥ २००३ १.१ . नास्ति ग्रूको.