पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मजेदे सभाष्ये [७] ४, अ ६, ६ १ ए॒वा पा॑हि॑ि प्र॒त्नथा॒ा मन्द॑तु त्वा श्रुधि॒ि ब्रह्म॑ वावृ॒धस्त गी॒र्भिः | आ॒विः सूर्य॑ कृणु॒हि वि॒हीप जहि शत्रूर॒भि गा इ॑न्द्र तृन्धि ॥ ३ ॥ ए॒व । पा॒हि॒ । प्र॒त्नऽया॑ । मन्दे॑तु । वा॒ अ॒धि | ब्रह्म॑ ब॒व॒धस्य॑ उ॒त । ग्रीःऽभिः । आ॒विः । सूर्य॑म् । कृ॒णु॒हि । पी॒ीपि॒हि॑ि । इष॑ः । ज॒हि । शत्रून् । अ॒भि । गाः । इ॒न्द्र॒ । तॄन्धः॑ ॥३॥ बेङ्कट० एवं पिय अद्यतनं सोमं प्रलमिव । स सोमस्त्वाम् मन्दतु । शृणु स्तुतिम् | अपि च वर्धस्य स्तुतिभिः | आविष्कुरु च सूर्यम् कृत्वाचव्यायय अन्नानि गोलक्षणानि विनाशय व पणीन् । तैरपहताः गाः च अभि सृन्धि ॥ ३ ॥ २००६ ते स्वा॒ा मदा॑ बृहदि॑िन्द्र स्वधाव इ॒मे पी॒ता उ॑क्षयन्त द्यु॒मन्त॑म् । म॒हामभू॑नं॒ त॒बसे विभू॑ति मत्स॒रास जपन्त प्र॒साह॑म् ॥ ४ ॥ ते । त्वा॒ । मदा॑ः । बृ॒हत् । इ॒न्द्र॒ । स्व॒धाऽव॒ः । इ॒मे । पी॒ताः । उ॒क्षयन्त॒ । पु॒ऽगन्त॑म् । म॒हाम् । अनू॑न॒ग् । त॒वस॑म् । विऽभू॑तिम् । म॒त्स॒रासैः । जु॒र्हृष॒न्त॒ । प्र॒ऽसह॑म् ॥ ४ ॥ वेङ्कट० ते सा सोमाः बृहन्तम् इन्द्र ! अजवन् ! इगे पोत पूरयामासुतिमन्तम् । मद्दतम् अनूनम् यवन्तं विविधभूर्ति मद्करा अत्यन्तं हर्धयन्ति प्रकर्षेण शत्रूणामभिभवितारम् ॥ १ ॥ येभि॒ः स॒र्य॑मु॒पसं॑ मन्दसा॒ानोऽवा॑स॒योऽप॑ ह॒व्हानि॒ दद्वै॑त् । म॒द्दाम॑तिं॒ परि॒ गा इ॑न्द्र॒ सन्तँ नु॒त्था अच्यु॑तं॒ सद॑स॒ः परि॒ स्वात् ॥ ५ ॥ येभि॑ः। सूर्य॑म् । उ॒षस॑म् । म॒न्द॒सानः | अवा॑सयः । अप॑ । ह॒ळहानि॑ । दर्जेत् । म॒हाम् । अवि॑म् । परि॑ । गा. । इ॒न्द्र॒ | सन्त॑म् | नृत्या । अयु॑तम् । सद॑सः। परि॑। स्वात् ॥५॥ . वेङ्कट० पै सोमैमोदमान सूर्यम् उपसम् य असूरैति नासेन स्थाने निवासयसि कहानि तमसुरोत्पादितादि अनारमन् महान्तं मेत्रं बलम् गाः परितः सन्तम् इन्द्र! स्वमात् स्थानात अच्युतम् प्रेरय ॥ ५ ॥ इति चतुर्थाष्टके पठाध्याये प्रथमो वगं. ॥ तच॒ ऋ॒त्वा॒ तव॒ तद् सना॑भिरा॒मानु॑ प॒क्वं॑ शच्या नि दी॑धः । औँर्दुरि॑ उ॒सिया॑भ्यो॒ वि इ॒ळ्होर्बाद् गा अ॑सृजो अति॑रस्वान् ॥ ६ ॥ 1 त 1 क्वा॑ । तन॑ । तत् । द॒सना॑भिः । आ॒मासु॑ । प॒कम् । शर्थ्यो । नि । धुरिति॑ ददा॑धः । और्णैः । दुरैः । उ॒थ्रिया॑भ्यः॒ । बि | दुल्हा | उठ् । ऊर्यात् । गाः ॥ अ॒सृजः । अङ्गैरस्वान् ॥६॥ 1-1.नाशी एपं. २.१.२. मास्ति शे