पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२००८ ऋग्वेदे सभाध्ये [ अ ४, अ ६, व ३. 1 अर्ध । त्वष्टा॑ १ ते॒ । म॒हः । तत्र॒ । वज्र॑म् । स॒हस्र॑ऽभृष्टम् । ऋ॒घृ॒त॒त् । तऽअ॑श्रम् । निऽकमम् । अ॒रम॑नसम् । येन॑ | नव॑न्तम् | अहम् । सन् | पिण॒क् | ऋजीषिन् ॥ १० ॥ वेङ्कट अप त्वा ते मदता हे उद्गूर्ण वम् सहलधारम् [शताथिम् वर्तयामास प्रादात्'। अथ निवर्तितकामं पर्यातमनसम् येन वज्रेणाभिगच्छन्द्रम् अहम् सम् पिष्टवानसि ऋजीषिन् ॥ ॥ ॥ इति चतुर्थाष्टके पाध्याय द्विवीयो बर्गः ॥ वधी॒न् य॑ बिश्वे॑ म॒रुतः॑ स॒जोषा॒ाः पच॑च्छ॒तं म॑हि॒षो॑ाँ इ॑न्द्र॒ तु॒भ्य॑म् । पूपा विष्णुस्त्रीणि सरॉसि धावन् वृत्र॒हण॑ महि॒रमंशुम॑स्मै॑ ॥ ११ ॥ चधा॑न् । यम् । विश्वे॑ 1 म॒रुतः॑ः। स॒ऽजोषैः । पच॑त् । श॒तम् । म॒हि॒षान् । इ॒न्द्र । तुभ्य॑म् । पु॒षा ॥ विष्णु॑ः । श्रीणि॑ ॥ सर्व॑सि । घाव॒न् । घृ॒त्र॒ऽहन॑म् | म॒द॒रम् | अ॒शुभ् । अस्तै ॥ ११ ॥ वेङ्कट० वर्धयत् यभू विश्वे मरुतः सद्गवाः, तहमै तुभ्यम् इन्द्र त्रवधाप शतम् महिषान् अपचत्' पूषा विष्णुः च । सपा श्रोणि सरांसि अधावयन् । तदेवाह - बृणम् मदकरम् अंशंभ इन्द्राय ॥ ११ ॥ आ क्षोद्रो॒ महि॑ घृ॒तं न॒दीनां॒ परि॑ष्ठितमसृज क॒र्म॑म॒पाम् । तास॒मनु॑ प्र॒वत॑ इन्द्र॒ पन्था॑ प्रायो नीचरपसः समुद्रम् ॥ १२ ॥ आ । क्षोद॑ः । गहि॑ । घृ॒तम् ॥ न॒दीना॑म् | परि॑िऽस्थितम् । अ॒सूनुः । ऊर्मिम् । अ॒पाम् । तासा॑म् । अनु॑ । प्र॒ऽवत॑ः । इ॒न्द्र॒ । पन्या॑म् । प्र । आ॒र्दषः । नीचः । अ॒पस॑ः । स॒मु॒द्रम् ॥१२॥ बेछूट० आ असृजः उदकं महद् घृन्त्रेण वृतम् नदीनाम् । सदेवा - परितः स्थितन् अपाम् उम्भिार* इति तासाम रूपां प्रवणाभिमुखस्य वेगस्य समुद्रम् अपगन्तुं मोधीने मारी च इन्द्र! "प्र आर्दयः ॥ १२ ॥ ए॒वा ता विश्वा॑ चक्रवा॑स॒मिन्द्रं महायम॑र्य सहोदाम् | सुवीरें त्वा स्वायुधं सुबमा ब्रह्म॒ नव्य॒मव॑से वच॒त्या ॥ १३ ॥ ए॒व । ता । विश्वा॑ो । च॒कृ॒ऽवा॑सेम् । इन्द्र॑म् | म॒हाम् | उ॒मम् १ अजुर्थम् । स॒हःऽदान् । सु॒वीर॑म् || सुझायुधम् सु॒यज॑म् 1 आ | ब्रह्म॑ । नव्य॑म् | अव॑से । व॒वृत्यात् ॥ १२ ॥ कूट एवं सानि विधानि कमांणि कृतवन्तम् इन्द्रम् महान्तम् उग्रम् अहिंस्र्य बलस्य दातारम् वीरवां शोभणायुधं शोभनबत्रम् थायर्तयतु भवरारै वोनं रक्षणाय ॥ १३ ॥ स नो॒ वाजा॑य॒ श्रवैस इ॒पे च॑ रा॒ये धैहि द्यु॒मत॑ इन्द्र॒ विप्रा॑न् । भरद्वजे नृ॒वत॑ इन्द्र सूरीन् दि॒वि च॑ स्मै॑धि॒ पायें न इन्द्रः ॥ १४ ॥ 1 १. मदाद गूको. २०२. नाविको. ३. अपचन्.४४. इमानको भूको. ६.६. प्रमय वि. ७. एव वि पं. ८. रिवर विरूप. ५. दासुन