पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पर्छ मण्डलम् स म॒ज्मनु॒ा जाने॑म॒ मानु॑पामा॒ामम॑र्त्येन॒ नाम्नाति॒ प्र ] स द्यु॒म्नेन॒ स शव॑स॒ोत रा॒या स वी॒र्ये॑ण॒ नृत॑म॒ः समो॑काः ॥ ७ ॥ सू १८, मे ५ ] सः | म॒ज्मना॑ । जनि॑म । मानु॑षाणाम् | अम॑र्थेन । नाम्रो । अति॑ । प्र । स॒ते॑ । 1 सः । सु॒म्नेन॑ | सः | शव॑सा । उ॒त | राया | सः । वी॒र्येण । नृऽत॑मः । सम॒ऽओंकाः ॥ ७ ॥ 1 वेङ्कट० सः घलेन मनुष्याणां जन्मानि अमरणधर्मेणा परेयां नमयित्रा अति प्र सरति | सः तेजसा राः बेगेन धमेन च सः वीर्येण नेतृतमः सङ्गतः इति ॥ ७ ॥ स यो न मुहे न मियू जनो भूव सु॒मन्तु॑नामा॒ा चुम॑रि॑ धुनं॑ च । वृ॒णक् पित्रं॒ शम्ब॑र॒ शु॒ष्पा॒मिन्द्र॑ पु॒रो च्यौताय॑ स॒यवा॑य॒ नू चि॑ित् ॥ ८ ॥ ॥ । सः । यः । न । मु॒हे । न । मिर्धु । जनैः । भृत् । सुमन्तु॑ऽनामा | च॒र्मुरि॑िम् । घृ॒ति॑म् । च॒ । यु॒षक् । पियु॑म् । चम्च॑रम् । शु॒ष्ण॑म् | इन्द्र॑ः । पुरा | लाय॑ वा॒यया॑य । जु | चि॒ ॥८॥ येङ्कट० सः यः इन्द्रो मोद्दाय न भवति । नच कदाचिद् मिथ्या प्रादुर्भवति । सुमन्तुरिति नाम यस्य सः इन्द्रः विशुप्रभृतीन भइन् पुराम् ध्यावचित्रे (क्षितम् शयथाय । शययः? कुत्स इस्याहुः ॥ ८ ॥ उ॒दाव॑ता त्वक्ष॑सा॒ा पन्य॑सा च वृत्र॒हत्वा॑य॒ रथ॑मिन्द्र तिष्ठ | पि॒ष्व वज्रं हस्त॒ आ द॑क्षिण॒त्राभि प्र म॑न्द पुरुदन मा॒ायाः ॥ ९ ॥ २०११ उ॒त्ऽअव॑ता । वर्क्षसा | पन्य॑सा । च॒ | च॒न॒ऽहत्या॑य । रर्म॑म् ॥ इ॒न्द्र॒ | ति॑िष्ठ॒ | धि॒ष्व | बज्रेन् । इस्ते॑ । आ । दक्षिणऽत्रा ! अ॒भि प्र | मुन्दु । पुरुऽद | मायाः ॥ ९ ॥ घेङ्कट उद्गच्छता शत्रूणां सनूकरणशीलेन अलेन सह हन्तुम् रथम् इन्द्र | था ति । आदि नाम दक्षिण हस्ते, अभि प्र गच्छ हे पुरुदान ! शत्रूणाम् मायाः ॥ ९ ॥ च अ॒ग्निर्न शुष्कं वन॑मिन्द्र ह॒ती रक्षो नि ष॑य॒शनि॒र्न भीमा । गुम्भीर ऋष्यमा यो रोजाघ्नयद् दुरि॒ता द॒म्भपेच ॥ १० ॥ अ॒ग्निः । न । शुष्क॑म् । बन॑म् १ इ॒न्द्र | ह॒तिः | रक्षं । नि । अ॒र्ध्नि । अ॒शनि॑ः । न । भी॒मा । गम्भीरप । ऋ॒ष्वया॑ ॥ यः 1 रु॒रोजे । अध्व॑नयत् । दु॒ऽइ॒ता | द॒म्भप॑त् । च॒ ॥ १० ॥ पेट० अग्निः इव हन्ता शुरुम् बनम् रक्षः निवृह, यथा अशनिः भीमा दियः पडिया 1 १३. उप क्षियं शयथः विसर्प अवयः शमः रु. २२ मा एपं. २. नारित पिं ४. भीमः ल रूपं.