पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. १६, मं ७ ] मण्डल शवि॑ष्ठम् 1 नः॒ः 1 आ । स॒र॒ | सू॒र॒ । शवः॑ः । ओजि॑ष्टम् | ओज॑ः । अ॒भि॒ऽभू॒ते॒ । उ॒मम् । विश्वा । युम्ना | वृष्ण्र्ष्या | मानुपाणाम् । अ॒स्मभ्य॑म् | ाः । हरि॒यः । मा॒द॒यध्यै ॥ ६ ॥ बेङ्कट० दलवत्तमम् अस्मभ्यम् आ हर घर बलम् भोजस्वितमम् ओजः च उद्गूर्ण शाम् हे अभिभवितः! । विश्वानि श्व कम्नानि वर्षणनिमित्तानि शत्रूणां मनुष्याणाम् श्रादाय अस्मभ्यम् देवि दे परिवः | अस्मा मादवितुम् ॥ ६ ॥ यस्ते॒ मद॑ प्र॒तना॒पाळमृ॑धि॒ इन्द्र॒ त॑ न॒ आ भ॑र शूए॒वस॑म् । येन॑ तो॒कस्य॒ तन॑यस्य स॒ात मैसीम जिग्रीस॒स्त्वोः ॥ ७ ॥ यः । ते॒ । मद॑ः । पू॒त॒न॒षाट् । अमृ॑धः । इन्द्र॑॑ । तम् । नः॒ः । आ । भर॒ । शुश॒ऽस॑म् । येन॑ । तो॒कस्यै । तन॑यस्य । स॒तौ । म॑सीमहिं । जगीवांस॑ः । त्वाऽजैताः ॥ ७ ॥ चेट्सट० यते मदः अभिभविता अहिंसिता, इन्द्र | सम् अस्माकम् या हर प्रवृद्धम् 1 येन मद्देन शत्रुज- याथै त्वया सृतेन ढब्धधनाः पुत्रस्य च पुत्रस्य भजने सेन भनप्रदानेन वयामः शत्रून् • जिग्रीवांसः स्वया रक्षिताः ॥ ७ ॥ आ नो॑ भर॒ वृष॑ण॒ शुष्म॑मिन्द्र धन॒स्पृते॑ अ॒शुवसं॑ सु॒दक्ष॑म् । येन॒ च॑सा॑प॒ घृ॒त॑नासु॒ शत्रून्॒ तव॒ोतिभि॑रु॒त ज॒ामी॑र॒जमीन् ।। ८ ।। आ । नः॒ः । भा॒ा । वृष॑णम् । शुष्म॑म् । इ॒न्द्र॒ । च॒न॒ऽस्मृत॑म् । शुशुडवांस॑म् । स॒ऽदक्ष॑म् । येने॑ । व॑सु॒म। पृत॑नासु। शत्रून् ॥ तये॑ । ऊ॒तिऽमि॑ः । उ॒त । जा॒न्। अर्जामन् ॥ ८ ॥ बैङ्कट० या भर अरमम्थं वर्षित बलम् इन्द्र | धनस्य स्पष्ट बुर्द शोभनोत्साहम् येन इनाम पृतनासु शत्रून् तव रक्षणैः अपि च ज्ञातीन् भज्ञातोन् ॥ ८ ॥ आते॒ शुष्म] वृष॒भ ए॑तु प॒थादोत्त॒राद॑धरादा पु॒रस्ता॑त् । आ वि॒श्वतो॑ अ॒भि समे॑त्व॒र्बाडिन्द्र॑ ए॒म्नं स्व॑र्व॑द्धेह्य॒स्मे ॥ ९ ॥ २०१५ आ । ते॒ । शु॒ष्ण॑ः 1 घृ॒ष॒भः । ए॒तु॒ | पश्चात् | आ | उत्तरात् । अधि॒रात् । आ । पु॒रस्ता॑त् । आ । वि॒श्वत॑ः । अ॒भिः॑ि । स॒म् । पतु । अर्थाद् | इन्द्र॑ । यु॒म्नम् । स्त॑ःऽवत् | पे | अ॒स्मे इति॑ ॥ ० त्वदीयं बलम् अस्मान सर्वतः अभिगच्छतु, इन्द्र ! असम् अभ्युदययुक्तम् भस्मासु धेहि नुवत् च॑ इन्द्र॒ नृत॑मभित समहि॑ वा॒ाम॑ श्रोम॑तेभिः । ईते॒ हि वस्वं॑ उ॒मय॑स्य राज॒न् धा रत्नं महि॑ स्थुरं बृ॒हन्त॑म् ॥ १० ॥ 1. तोचि लपं. २ प्रष्टारमावि पै. 3. माहित भको.