पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०१८ ऋग्वेदे समाप्पे [ ५ ४, अ ६, व । म॒ह । इ॒ह । अप॑ । वि॒श्वऽथो॒यु | धा॒यि॒ वज्र॑स्य । यत् । पर्व॑ने । पादि॑ । शु॒ष्ण॑ । उ॒रु | स 1 स॒ऽरथ॑म् । सार॑यये । क॒ | इन्द्र॑ | कुत्य | सूर्य॑स्य । सातौ ॥ ५ ॥ बेडर० महतो द्रोग्नु अग धाथि सर्वेग शरीरम, वज्रस्य यदा पतने पतित सुष्णासुर 1 चतु कार्यम् इन्द्र एकै रथमास्थाय सारथ्य कुवैते उत्साय अकरोत् सूर्यस्य सम्मझने । तदा सूयें' (१, ६१, १५ ) इत्युक्तम् ॥ ५ ॥ 'इति चतुर्थाष्टके पडाध्याये नवमो वर्ग | ॥ म श्ये॒नो न म॑दि॒रम॑शु॒म॑स्मै॒ शिरो॑ द॒ासस्य॒ नम॑चेर्मथ्रायम् । प्रान॒नमः॑ स॒ाप्यं॑ स॒सन्तै ए॒णग्र॒ाया समि॒षा सं स्व॒स्ति ॥ ६ ॥ प्र | श्ये॒न । न । मदिरम् । अ॒शुम् | अ॒स्यै॒ | शिर॑ | सस्य॑ | नमु॑चे । ग॒धा॒यन् । प्र | आ॒ष॒त् । नमी॑म् | स॒प्यम् । स॒सन्त॑म् | पू॒णक् | रा॒या | सम् | इपा | सम् | स्वस्ति ॥६॥ चेट० यथा इन्द्राय श्वेन मदिरम् सोमम् बद्रे धमध्नात् एव नमे सपपुनस्य स्वपतो बाधायामुयुक्तस्य नमुने असुरस्य शिर प्र मधायन व शकर्पेणारक्षत, वयस्तम् नमीम धमेना स्वस्तिना च सम् अयोजयत् ॥ ६ ॥ पिपरह॑िमायस्प कहाः पुरो॑ चि॒न्व॑सा॒ न द॑र्दः । सु॒दा॑म॒न् तद् रेक्यो॑ अप्रमृ॒ष्यम॒जिन॑ने द॒ात्रं द॒शुषे॑ दाः ॥ ७ ॥ वि । पिनो॑ । अहि॑ऽमायस्प । ह॒न्दा | पुरै | जिन् | शसा । न । दुर्दरिति॑ दर्द । सु॒ऽददा॑मन् । तत् । रेक्ण॑ । अ॒प्र॒ऽमृष्यम् । जव॑ने । द॒त्रम् | द॒शुषे॑ । द्वा ॥ १७ ॥ चेङ्कट० वि दारितमानसि पिम्रोः आइन्तृमायस्य हृढा पर वजिन | बलेन । न इति समुच्चयार्थीय । शोभनदान | पियो सत श्वनम् अन्यैरनभिभवनीय बहुत्वाद् ऋजिश्वने यजमानाय दानसि शुभ्यो दातव्यम् ॥ * ॥ स चैत दर्शमाएं दर्शोणि तृत॑जि॒मिन्द्र॑ः स्वभि॒ष्टिसु॑नः । आ तुषं॒ शश्व॒दिभुं द्योत॑नाय मार्न स॒मुप॑ सृजा इयध्यै ॥ ८ ॥ स । वे॒तम् । दश॑ऽमा॒यम् । दशैऽओणम् । सूते॒जिम् । इन्द्र॑ । स॒मि॒िष्टिऽतु॑म्न । आ 1 तुस्र॑म् । शश्च॑त् । इ॒भ॑म् । चोत॑नाय | मा॒तु न | सी॑म् | उप॑ । सृज॒ | इ॒यथ्ये॑ ॥ ८ ॥ मेषणीयमुनो धोतमानाय ॠपये वसुमभृतीन उपराष्टान् भकरोदू बहून् एतान् । पधा मातुपुत्रायसवनिए दशमनयत आकार समुयमे सीम् इति परिप्रदायॉप ( सु. या १,७ ) इयध्यै करदानाथम् ॥८ माहित] गूको ५५ माहित] एप ६-६ पुत्राय ६ नारित मूको ३. मो ७ प्रचनाय ए ४. दानम् ल एवं