पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० मे ९ ] पर्छ मण्डलम् सई॑ स्पूषो॑ वनते॒ अप्र॑तो चिभ॒द् वर्म॑ च॒त्र॒हण॒ गभ॑स्तौ । तिष्ठ॒द्धरी अध्यस्तैच॒ गते॑ वच॒युजा॑ यह॒त॒ इन्द्र॑मु॒ध्यम् ॥ ९ ॥ सः 1 ई॑म् । स्पृधः॑ । य॒न॒ते॒ । अग्ने॑ति॑िऽइतः । विन॑त् । वज्र॑म् । वृ॒न॒ऽइन॑म् ॥ गभ॑स्ततॊ । तिष्ठ॑त् । हरी॒ इति॑ । अधि॑ि । अ॒स्ता॑ऽइव | गर्ने । च॒च॒ऽयु॒जा॑ । ब्र॒ह॒तः । इन्द्र॑म् । ऋ॒ष्वम् ॥९॥ वेङ्कट० सः एवान् शत्रू स्वयं भजते शत्रुभिरतिगतः विभ्रत् बत्रम् शत्रूण इन्वारं चादी, कातिष्ठति च नौ योद्धेय वयम् | घचोयुजौ सौ इन्द्रम् बहुत: दर्शनीयम् ॥ ९ ॥ स॒नेप॒ ते॒ऽव॑स॒ा च॒व्य॑ इन्द्र॒ प्र पू॒रः स्तवन्त ए॒ना य॒ज्ञैः । स॒प्त यत् पुरः शर्म॒ शार॑दीर्दर्द्धन दासः पुरु॒कुत्सा॑य॒ शिक्षैन् ॥ १० ॥ स॒नेम॑ । ते॒ । अय॑सा । नव्य॑ः । इ॒न्दू । म | पू॒रवः॑ः । स्व॒न्ते॒ । ए॒ना । य॒ज्ञैः ॥ स॒प्त ॥ यत् । पुरैः । शर्म॑ | शार॑दीः | दर्त् । हन् । दासः । पुरु॒ऽकुत्सा॑य १ शिक्ष॑न् ॥ १० ॥ येङ्कट० 'दे इन्द्र' भजैमहि गवतरं धनं तब रक्षणेन अनेन भनेन हेतुना इबिर्भिः सद् मनुष्यारत्या मकर्येण स्तुवन्ति । सप्त यदा विशरणीयाः परजासः पुरीः दारितवान् छदा इववान् इन्जः पुस्कुरसाय दासी सेनाः वशे नयनू धनं था प्रयच्छन् ॥ १० ॥ त्यंघ इ॑न्द्र पूर्व्यो रिव॒स्यन्त॒वाने॑ क॒व्याय॑ । यरा॒ नम॑वास्त्व॒मनु॒देये॑ स॒हे पि॒त्रे द॑दस्य॒ स्वं नपा॑तम् ॥ ११ ॥ २०६ स्वम् । बृघः । इ॒न्द्र॒ । पुर्व्यः । भुः । ब॒रि॑व॒स्यन् । उ॒शने॑ । क॒ान्याय॑ । परा॑ 1 नव॑द॒वास्त्वम् । अनुऽदेण॑म् 1 म॒ढे । पि॒त्रे । द॒ाय॒ । स्वम् | नपा॑तम् ॥ ११ ॥ पेट० लम् वर्धयिता इन्द्र ! मुल्योऽभूः धनमिच्छन् कविपुत्राय वशनसे तथा परावृत्तवानसि मद्दते पित्रे स्वपुर्व युद्धे स्वाद महते पाचमानायबवासनामानम् अनुदातव्यम् ॥ ११ ॥ त्वं घृ॒ति॑रि॑न्द्र॒ धुन॑मतीऋ॒णोर॒पः स॒ीरा न स्रव॑न्तीः | श्र यत् स॑मु॒द्रमते॑ शूर॒ परि॑ पि॒ारया॑ त॒र्व यदु॑ स्व॒स्ति ॥ १२ ॥ स्वम् । घृ॒ति॑ः । इ॒न्द्र॒ । धुने॑ऽमनीः 1 ऋणोः 1 अपः । सौराः । न । स्रष॑न्तीः ॥ म । यत् । स॒मु॒द्रम् । अति॑ । शू॒र॒ । परि॑ । पा॒रये॑ । त॒र्वश॑म् । यदु॑म् । स्व॒स्ति ॥ १२ ॥ बेङ्कट० व्याख्याता ( ऋ १,१७४,९ द. ) ॥ १२ ॥ ३-३० नास्ति मूको. ४. पुलिया 1. यतिष्ठवि वि पं. २. सायद पिं. गृहीतच्या विध्वयागृतमहलानाथल लपे. ६. व्याख्यातन्धः वि. पं.