पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु २१, म १२ पृष्ठ मण्डलम् २०२३ नु । मे॒ । आ । वाध॑म् । उप॑ । याहि॒ । वि॒द्वान् । विश्वे॑भि । सू॒नो॒ इति॑ । स॒द॒स॒ । यज॑त्रै । ये | अ॒ग्नजि॒ह्वा । ॠस॒सार्प । आसु | ये | मनु॑म् | चक्रु | उप॑रम् | दसोय ॥ ११ ॥ 1 पेङ्कट० क्षित्र मदीपाम्याचम् उ१ आ गच्छ जानन् सवेंदेंवे हे बलस्य पुत्र | ये देवा अन्याया ग्रशस्पृशो भवन्ति, ये वा मनुष्य कुर्वन्ति उत्तम् अवस्थित शत्रूणामुपक्षपणाय ॥ ११ ॥ स नो॑ बोधि पु॒रए॒वा सु॒गेपूत दुर्गेषु॑ पथि॒द् विदा॑नः । ये अश्र॑मास स॒रवो॒ो वहि॑ष्वा॒ास्तेभि॑र्न इन्द्र॒ाभि व॑धि॒ वाज॑म् ॥ १२ ॥ स । नु । बोधि॒ । पु॒र॒ ऽए॒ता । सु॒ङ्गेषु॑ । उ॒त । दु॒ ऽगे । प॒थि॒ऽकृत् । विदा॑न । ये । अश्र॑मास । उ॒वं॑ । वहि॑ष्ठा । तेभि॑ न॒ | इन्द्र॒ | अ॒भि । ब॒क्ष | वाज॑म् ॥ १२ ॥ र पेट० स अस्माक युध्यस्व पुरोगत्वा सुगेषु दुर्गेषु च पविषु पथा कर्ता विद्वान् पथ | य अक्षमा श्रान्तिमयष्यन्त उरच चोदूषमा अश्वा तेभि इन्द्र | अस्माक सङ्ग्रामम् अभि वह ॥ १२ ॥ इति चतुर्थाष्टकं पहाध्याये दो वर्ग | [[२२ ] भरद्वाजो बार्हस्पत्य ऋषि । इन्जो देवसा निष्टुप् छन्द् य एक॒ इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒ त॑ ग॒भि॑िर॒भ्य॑र्च आ॒भिः । यः पत्य॑ते॒ घृ॒ष॒भो वृष्ण्या॑वान्त्स॒त्यः सत्व पुरुमा॒यः सह॑स्वान् ॥ १ ॥ म । एकं॑ । इत् । ह॒व्य॑ । चर्षणी॒नाम् | इन्द्र॑म् | तम् | गी ऽभे । अ॒भि । अर्चे । आ॒भि । य् । पय॑ते । वृ॒ष॒भ ॥ वृष्ण्प॑ऽवान् । स॒त्य । सव | पुरु॒ऽमाय | सह॑स्वान् ॥ १ ॥ पट० य एक एप साह्वातम्य मनुष्याणाम, इन्द्रम् राम् आभि स्तुतिमि अभि स्वीमि । य पतति तो चर्षिता वीर्यवान् सत्यक्रम सादयिता बहुमा पल्मान् ॥ १ ॥ तम्च॑ नः पूर्वे॑ पि॒तरो॒ नम॑ग्वाः स॒प्त विवा॑सो अ॒भि वा॒जय॑न्तः । नक्षामं तत॒रं पर्व॑ते॒ष्ठामघवाच॑ म॒तिभि॒ः शवि॑ष्ठम् ॥ २ ॥ तम् । ऋ॒ इति॑ । न॒ । पू॒र्वै । पि॒तरं । नया | स॒प्त विप्रोस । अ॒भि । प्र॒जय॑न्त । नक्षत्वा॒मम् । ततु॑रम् । पर्व॑ते॒ऽस्थाम् । अद्रौघऽवाचम् | म॒तिभि॑ । शवि॑ष्ठम् ॥ २ ॥ पेट पितरा पूर्व सप्त विप्रा अङ्गिरस अमि वर्षवि गद्रमाला व्यासाशन- ३ नास्ति मूको ३३ नाहित मूको मास्तिए