पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. २४, मं १ ] षष्ठं मण्डलम् २०२९ घेङ्कट० एवम् इन्द्रः सुते सोमे हतुवः | भरद्वाजेषु निवसव सोमः इन्द्रस्य भवति । यथा सुरिः इन्दः जरित्रे भवति धनस्य विधैर्यरणीयस्य दाता, 'स तथा अस्तावि इति ॥ १० ॥ इति चतुर्थाष्टके पष्टाध्याये पोडशो वर्गः ॥ [ २४ ] "मरद्वाजो बाईस्पस्य ऋषिः । इन्द्रो देवता | त्रिष्टुप् छन्दः । वृषा॒ मद॒ इन्द्रे॒ श्लोकं॑ उ॒क्था सचा सोम॑षु सुतपा ऋजीपी। अर्च॒त्र्यो॑ म॒घवा॒ नृभ्य॑ उ॒क्थैयु॑षो॑ राजा॑ वि॒रामक्ष॑तोतः ॥ १ ॥ । घृ॒र्षा 1 मद॑ः । इन्द्रे॑ । श्लोक॑ः । उ॒क्या | सवा॑ | सोमे॑षु । सुत॒ऽपाः । श्रृजीपी ॥ अ॒र्च॒त्र्य॑ः । म॒घऽवः॑ । नृऽभ्य॑ः । उ॒क्यैः | सु॒क्षः 1 राज | गिराम् | अक्षितऽऊतिः ॥ १ ॥ घेङ्कट० वर्षिता सोमः स्तोत्रम् इक्यानि घ इन्द्रे सङ्गच्छन्ते । सङ्गतो भववि सोमेषु सुतस्य पाता इन्द्रः ऋजीषवान् अर्धनीयो मधयान् मनुष्येभ्यः शस्त्रैः स्तुतीनाम् राजा अक्षीणरक्षणः | 'अयंत्रम् अर्चन तद्द्देस्तथोक्तः ॥ १ ॥ " ततु॑रिवी॒रो नमो॑ विचि॑ताः श्रोता हवं॑ गृण॒त उ॒यू॑तिः । वसु शंसो॑ न॒रा॑ क॒ारुता॑या ब॒जी स्तु॒तो वि॒दथे॑ ददा॑ति॒ वाज॑म् ॥ २ ॥ ततु॑रिः । वी॒रः । नये॑ः । वि॒िऽचैताः । श्रोता॑ । हर्य॑म् । शृ॒ण॒तः । उ॒र्वऽक॑तिः। बसु॑ः । शंस॑ः । न॒राम | का॒रुऽधा॑याः । ष॒जी ] स्तु॒तः । वि॒दयै । ति॒ । वाज॑म् ॥ २ ॥ येङ्कट० सङ्ग्रामम् त॒रिः श्रीरः शृद्वितः विशिष्टचेताः स्वतः रुन्नम् थोवा बिस्वोर्णरक्षणः वासपिता नराम् शंसनीयः स्तोतॄन् “ धर्ता यलबान् स्तुतः यज्ञे शपच्छति अन्नम् ॥ २ ॥ अस॒ो न च॒क्र्यो॑ः शूर बृहन् प्र ते॑ म॒ह्वा रि॑रिच॒ रोद॑स्योः । बृक्षस्य॒ नु ते॑ पुरुहूत च॒षा ब्यूÌतयो॑ रुरुहुरिन्द्र पूर्वीः ॥ ३ ॥ अझैः । न ॥ च॒वयो॑ः । शा॒ । बृ॒हन्॑ ॥ प्र ॥ ते॒ । म॒हा । रि॒रि॒चै । रोद॑स्योः । वृक्षस्य॑ । नु॒ । ते॒ ॥ प॒रु॒ऽहुत॒ । व॒याः॥ वि । उ॒तये॑ः ॥ रु॒दुः । इ॒न्द् | पू॒र्वीः ॥ ३ ॥ पेट० थथा महान् अक्षर चक्योर्निर्मच्छति पूर्व भावापृथिवी मिखा पर महत्वम् उभयतो निर्जंगाम 1 वृक्षस्य इस ते पुरुहूत शास्त्रातयः विरुरुहुः इन्द्र | बरः ॥५॥ 1. सोम फो. १. "ति सः मूहो. ५५६६. ३.३० लान्तारिधि मूको. मुझे ४-४. नारित मूको, सोना ए. ८. शासन मूगे.