पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पष्ठे मण्डलम् २०३५ सु २६, मैं ४ ] तथा त्वम् तिरोहितमर्मस्थानस्य शम्बरस्य शिरः पराइतवानसि दिवोदासाय शंसनीयं सुखम् करिष्यन् ॥ ३ ॥ त्वं रथ॒ प्र भ॑रो यो॒धमु॒ष्वमावो॒ यु॒ध्य॑न्तं वृष॒भं ददा॑यु॒म् । त्वं तुग्रे॑ वेत॒सवे॒ सचा॑ह॒न्॒ त्वं तुजि॑ गृ॒णन्त॑मिन्द्र तूतोः ॥ ४ ॥ त्वम् । रय॑म् । प्र । अ॒र॒ः। यो॒ोधम् । ऋ॒ष्वम् । आव॑ः । यु॒ध्य॑न्तम् । वृष॒भम् । दश॑ऽद्युम् । त्वम् । तुग्र॑म् । वे॒त॒सवे॑ । सचा॑ । अ॒हुन् | त्वम् | तुजि॑म् । गुणन्त॑म् | इ॒न्द्र॒ । तरतूतोः ॥ वेङ्कट० 'श्त्वम् एवं रथम् मोहानं दर्शनीय भट्टतवानसि, तथा रक्षितवानसि युव्यन्तम् वर्षितारं वशघुनामानम् ॥ ४ ॥ त्वं तदु॒क्थमि॑न्द्र ब॒र्हणा॑ क॒ः प्र यच्छ्रता स॒हस्र शुर॒ दधि॑ । अव॑ ग॒रदा॑से॒ शम्ब॑रं ह॒न् प्रावो दिनो॑दास चि॒त्राभि॑रु॒ती ॥ ५ ॥ त्वम् । तत् । उ॒क्थम् । इ॒न्द्र॒ । ब॒र्हणा॑ 1 क॒रिति॑ कः । म ॥ यत् । श॒ता । स॒हस्र । ए॒ | दक्षि॑ । अत्र॑ । गि॒रैः । दास॑म् । शम्ब॑रम् । हुन् । प्र । आः । दिवं॑ःऽदासम् । चि॒त्राभि॑ः ॥ ऊ॒ती ॥५॥ चेङ्कट० अव अद्दद् ॥ प्रकर्षेण रक्षितवानसि दिवोदासम् शम्दरमीतं चिन्नैः रक्षणैः ॥ ५ ॥ इति चतुष्टके पष्टाध्याये एकविंशो वर्गः ॥ त्वं श्रृद्धाभि॑र्मन्दसा॒नः सो॑म॑र्य॒भीत॑ये॒ चुष्ठ॑रिमिन्द्र सिष्वप् । त्वं र॒जं पिरी॑न॒से दृश॒स्यन् प॒ष्टि॑ि स॒हवा शच्या सहन् ॥ ६ ॥ त्वम् । श्रद्धाभि॑ः । म॒न्दसानः । सोमैः । द॒भीत॑ये । चुर्मुरम् | इ॒न्द्र॒ । स॒स्व॒पू । त्वम् । र॒जिम् । पिठनसे । द॒श॒स्यन् । प॒ष्टि॑िम् | स॒हस्र | शब्यो॑ । सचा॑ । अ॒ह॒न् ॥ ६ ॥ । येङ्कट० हे इन्द्र!* त्वम् सोमैः मन्दसानः दभीतये श्रद्धाभिः अधान एव चुमुरिम् नाम अस्वापथः अनारयः । त्वम् राज्यं पिटीमोनान्ने प्रस्छन् शत्रूणाम् पटिम् सहस्राणि मझ्या सद्द इतवान्, सहायो या तस्य भूत्वेति ॥ ६ ॥ अहं च॒न तत् सूरिभि॑िरानश्य॒ तव॒ ज्याय॑ इन्द्र सु॒म्नमोज॑ः । त्वया॒ यत् स्तव॑न्ते॒ स॒घवीर चीरावरु॑थे नपा शविष्ठ ॥ ७ ॥ 1 अ॒हम् । च॒न । तत् । सु॒रिऽभि॑ः । आ॒न॒श्या॒म् ॥ तव॑ । ज्याय॑ः | ए॒न्द्रो॒ । सु॒म्नम् | ओज॑ः । त्वया॑ । यत् । स्तव॑न्ते । स॒ध॒ऽव॒र॒ । वी॒राः | नि॒श्वरूगेन नपा | शवि॑ष्ठ॒ ॥ ७ ॥ बेङ्कट० अहम् बरपि सत् स्रोतृभिः पुनः सह मान्नुपम सब अशस्यतरं मुर्ख बसेर गा मुखन सम्बदन्ति सौराः मनुष्य हेरैः इन्द 1.1. मास्ति वि रूपै. २-२. मास्ति मूको. ३. मास्तिवि सपं. ४. "टीनमना' मूको. ५. माहित हो