पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०३८ ऋग्वेदे समाप्ये [ ३३४, अ६ प २४. पेट० यस्म काश्री बरोधमागी शोभनं घासमिष्ठन्ती धाराष्टथियोः अन्तः सु धातः धार्म रेरिहाण, सः सृतमाय राझे सूर्यशम् नाम परा अदात वृचीयतः दैयपाताय प्रयच्छतू' ॥ ७ ॥ द्व॒याँ अ॑ग्ने॑ र॒थिनो॑ वि॑श॒ति॑ गर व॒धूम॑तो म॒घवा॒ मये॑ स॒म्रा । अ॒भ्या॒व॒र्ती चा॑यमा॒ानो द॑दाति ढुणाने॒यं दक्षिणा पार्य॒वाना॑म् ॥ ८ ॥ दे्॒यान् । अ॒ग्ने॒ । र॒थिन॑ः । वि॒श॒तिम् । गाः | घुघूम॑नः । म॒घ । मह्य॑म् | स॒मूऽराद् । अ॒भि॒ऽआव॒र्ती । चा॒ाय॒मानः । द॒द॒ति॒ । दुःऽनवा॑ | इ॒यम् । दक्षि॑णा | पार्य॒वाना॑म् ॥ ८ ॥ ट० रथवधूयुकवाद द्विविधाः विंशतिम् गाः धनवान् प्राज्ञः मझम् सम्रा अभ्यावर्ती वायमानः असे! ददाति । दुर्नशा नाशयितुमशण्या इयम् दक्षिणा अस्तु सर्वदा फळप्रदा पृथुकुलजावानाम् इत्यभ्यावर्तिनश्शायमानस्य दानस्तुतिः ॥ ८ ॥ इति चतुर्थाष्टकं पटाध्याये चतुर्दिशो वर्गः ॥ [ २८ ] भरद्वाजो बाईस्पस्य ऋषि गावो देवता, द्वितीपाष्टम्यो इन्द्रो गावो था। पि चन्दः, द्वितीयादिचतुर्धन्ता जगत्यः अष्टमी मनुष्टुम् । आ गाव अग्मन्नु॒त भ॒द्रमन्त्सद॑न्तु ग॒ोष्ठे र॒णय॑न्त्व॒स्मे । प्र॒जाव॑तीः पुरु॒रूप इ॒द् स्युरिन्द्रा॑य पूर्वीरु॒षसो दुहा॑नाः ॥ १ ॥ आ । गावं॑ । अ॒ग्म॒न् । उ॒त । भ॒द्रम् । अ॒क्र॒न् । सीद॑न्तु । गा॒ोऽस्भे ॥ र॒णय॑न्तु॒ । अ॒स्मे इति॑ । प्र॒जाऽव॑तीः । पु॒रु॒ऽरूपः । इ॒ह । स्युः | इन्द्रा॑य | पू॒र्वीः | उ॒पसैः | दुहा॑नाः ॥ १ ॥ चेङ्कट० गत्मसूक्तम् । 'द्वितीर्येन्द्री वात्य पादः' (ऋ२६,२८ ) । भागता अम्यावर्तिनश्यापमानाद् ममि गावः, अपि च कल्याणम् अकुर्वन् । सोदन्तु चास्मद्गोष्ठे, मयन्तु चास्मान् । वरसयुक्ताः कृष्णैश्य वत्सैबहुरूपाः इह स्युः इन्द्रायें बही उपसः पय. दुहानाः ॥ १ ॥ इन्द्र॒ो यज्व॑ने पृण॒ते च॑ शिस॒त्युपेद् द॑दाति॒ न स्त्रं च॑षायति । भूयो॑भूयो र॒थिमिद॑स्य व॒र्धय॒न्नाभि॑न्ने ख॒ल्ये नि द॑धाति देव॒युम् ॥ २ ॥ इन्द्र॑ः । यज्व॑ने॑ । पृ॒ण॒ते । च॒ । शि॒क्षति॒ । उप॑ । इत् । द॒द॒दा॑ति॒ । न । स्वम् । मु॒षा॒ाय॒ति॒ । भ्रूय॑ःऽभूयः । र॒यिम् । इत् । अ॒स्य॒ । व॒र्धय॑न् । अमि॑न्ने । ल्ये । नि । द॒धाति॒ । दे॒व॒ऽयु॒म् ॥ घेङ्कट० इन्द्रः सज्यने दरिद्वेभ्यः प्रयच्छतेच धनं घ घरमै प्रयच्छति म कदाचित तस्य स्वम् गुण्णाति। भूयोभूयः रयिम् एव अस्य वर्धयन् शत्रुभिः अभिने अप्रतिहते व स्थाने स्थापयति देवकामम् ॥ १ ॥ 2. प्रायच्छद विरुपं. २-२. वाहित मूको. ३६. नास्ति पं.