पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वदे सभाध्यै [ २९ ] 'भरद्वाज ईपय ऋपि । इन्द्रो देवता त्रिष्टुप् छन् " [ अ ४, ५, ६ इन्द्रे॑ वो॒ो नर॑ स॒ख्याय॑ सेपुर्य॒हो यन्त॑ः सुम॒तये॑ च॒नाः । म॒हो हि दा॒ता वज्र॑हस्तो अस्त महामं॑ र॒ण्यमव॑से यजघ्नम् ॥ १॥ इन्द्र॑म् । इ॒ । नर॑ । स॒र्याय॑ । स॒षु॒ | म॒ह । यन्त॑ । सु॒ऽम॒तये॑ । च॒त्राना । म॒ह । हि । दा॒ता । वज्र॑ऽहस्त । अस्ति । म॒हाम् । ॐ इति । र॒यम् । अव॑से । य॒जध्व॒म् ॥१॥ " एकन्द० — ‘अत ऊध्वम् अनादियमैदम्' (तु ऋअ १, १२, ५ ) (६४५, ३१ ) इत्यतः" । इन्द्रम् च ध्यत्ययेनेद बहुचघनम् । हुवा नर संख्याय ससिंहवाय से स्तुवयम्त । मह मध्यागरक्षण कम यत सुमतय नित्य पटव्यम् इत्यया शोभना मतिर्यस्य स सुमति यजमान, सवाना ततम् अभिप्रतम् अर्धे कामयमामा । उत्तरोऽधेचे मस्यक्षकृतो भिन्न वाक्यम् | मह हि दिशब्दो यस्मादर्थे । यस्मान्मद्दत अन्नस् धनस्य टू दाता वञहस्त इन्द्र अस्ति भवति । यस्मादिति वचनात् तरमादित्यध्याहार्यम् । तस्मात् महामू महासम् इन्द्रम् | उ इति पदपूरण हृण्वम् रमणीयम् अपसे तर्पणाय पाटनाय वा यजध्वम् हे ऋत्विज ॥ १ ॥ अधिवृयुपशीनाम् मनुष्या ऋत्विगाथा अतित इत्यर्थ । चेङ्कट० भरद्वाज | इद्रम् शुष्माकम् ऋविजः सरमाय स्पृशेषु महान्त त इन्द्रस्य सुमतये कामयमाना । महत दिदाता चञस्त भवति । महान्त रमणीय रक्षणाय यजध्वम् ॥ १ ॥ आ यस्मि॒न् हस्ते॒ नयो॑ मिमि॒क्षुरा स्थै हिर॒ण्यये॑ रये॒ष्ठाः । आ र॒श्मयो॒ो गभ॑स्त्योः स्थूर॒योराध्व॒नश्वा॑सो॒ो घृ॒प॑णो यु॒जा॒नाः ॥ २ ॥ आ । यस्मि॑न् । हस्ते॑ । नया | मि॒भिक्षु । आ । रथे॑ । हि॒रण्यये॑ । स्रो॒ऽस्था । आ । रश्मये॑ । गभ॑स्या । स्व॒रयो॑ । आ । अध्ध॑न् | अवा॑स । वृष॑ण । य॒जाना ॥ २ ॥ स्कन्द० ग्रस्य किमुच्यते । यस्मिन् इति पप्ठ्यर्थे सप्तमी यस्येन्द्रस्य हस्त नर्या नराकारस्येन्द्रस्य स्वभूता म्रुभ्यो या हिता आ मिमिक्षु स्यक्षतर्गतिक्रमण सम्प्रसारणनेद रूपम् ।। क । रमय दृति वक्ष्यति । यो रश्मीन् हस्तन गृह्णावीत्यर्थ । न च हस्त एघ आ रथ स्थऽप्यागच्छन्ति । रखेऽप्यासज्ज तीस्यथ । कीदृशे हिरण्यय सुवर्णमय रथेष्ठा नित्य रथ स्थातार । न स हस्ते रथ च कवळ किं तर्हि गभरित इति बाहुनामोरयागच्छन्ति स्थूरयो जड़ाया अधोभाग स्थूर हृत्युध्यत तयाइच। य इन्द्रोऽतिबहुत्वादश्याना कपाञ्चिदश्मीन हस्तन गृह्णाति, केपा चिद्रथ आसमति कपाहिचहाहो, येषाचिजधयोरित्ययं यस्य च आ अन्वन् आगच्छन्वि बाध्वनि शत्रून् चट्टन वा प्रति अश्वास भइबा कृपण सर्वितार नेतस सेधार। बलवद केवलम् । किं ताई । कीशोरमय आ गभसयो । पादसन्निकृष्ट 13 नारित सूको १ भा रहममो मूको