पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् २९, मं ३ ] षष्ठमण्डलम् २०४३ इस्पर्थः । युजानाः योजनशीला: 1 रथे नित्यं युक्ता इत्यर्थः । तच्छदमध्याहृत्य तं यजध- मिति पूर्वयकवाक्यता योज्या ॥ २ ॥ बेट० अपि यस्मिन् इन्द्रे हत्ते नुहिता अर्थास्तिष्ठन्ति, अपि च यः हिरण्मये रथे तिष्ठति, अपि च यस्य स्थूलयोः वासोः अन्धमहा मवन्ति, अपि च अध्वनि 'यस्य रथे' अश्वाः पुमांसः युआनाः भवन्ति ॥ २ ॥ श्रि॒ये ते॒ पाद॒ा दुव॒ आ मिमिक्षुर्घृष्णुर्वी शव॑सा॒ दक्षि॑णावान् । यसा॑नो॒ अत्कै सुर॒भि॑ि दु॒शे कं स्वर्ण तृ॑तविपि॒रो च॑भू॒थ ॥ ३ ॥ श्रि॒पे । ते॒ 1 पादा॑ । दुवः॑ः । आ । मि॒मि॒क्षुः ॥ धृ॒ष्णुः | च॒क्री | शव॑सा । दक्षिणऽयान् । वसा॑नः । अत्क॑म् ॥ सु॒र॒भिम् । दृशे । कम् । स्वः॑ः । न । नृ॒तो॒ इति॑ इ॒षि॒रः ॥ व॒भुध ॥ ३ ॥ स्कन्द० थिये अर्थम् ते तव स्वभूती पादा पादौ दुबः परिचयन् आ मिमिक्षुः क्षतिरन सामर्थ्यांदन्तर्णोतिष्यर्थः। आगमयन्ति प्रापयस्ति । धियः प्राप्तुं तव पादौ मनुष्याः परिचर- न्त्रीत्यर्थः । किञ्च घृष्णुः अभिभविता शत्रूणां त्वम् वज्रो सन् शपसा यसेन दक्षिणाधान् दक्षिणा दानमुत्साहो वा तांत्र असि कि वसानः आच्छादयन् उरस्पपिनन् अत्कम् कवचम् सुरभिम् सुगन्धिं 'लोहरत्नवद् वा परिदृशे दर्शनाय सुरूपाय । कम् सुखम्, पदपूरणो या कंशब्दः । खः न आदित्य इव दे नृतो। नसनशील ! इपिरः इपिरिघ्या शत्रुवधे, तड्ढान् । चपचा इष गवादित्यस्य इपिर्गतिः, तद्वान् । बभूय भवति । यथा खादमधे सर्वदा इच्छावान् तथा त्वं शवधे इच्छावान् शत्रून् वा प्रति गतिमान् भवसीत्यर्थः ॥ ३ ॥ बेङ्कट० श्रयणाय मनुष्याणां तव मादानि वेजांसि मनुष्याणां परिचर्या कुर्वन्ति, प्रकाश कुन्ति गमनाय । धर्षिवा यलेन बज्री दानवान् वाच्छादयन रूपं शोभनगन्धं वर्शमाय त्वम् आादित्य इव गमनशीलो भवसि है नेतः ॥ ॥ ३ ॥ स सोम॒ आभि॑श्लतमः सुतो भूद् यस्मन् प॒क्तिः प॒न्यते॒ सन्ति॑ धा॒ाना: 1 इन्द्रं॒ नर॑ः स्तु॒वन्तो॑ ब्रह्मका॒ारा उ॒क्था शंस॑न्तो दे॒ववा॑ततमाः ॥ ४ ॥ सः । सोम॑ः । आमि॑क्षैलऽतमः । सु॒तः । भू॒त् । यरि॑न् । प॒क्तिः । प॒च्यते॑ । रान्त । धा॒नाः । इन्द्र॑म् । नरैः । स्तु॒षत॑ः । ब्र॒ह्म॒ऽका॒ाराः । उ॒क्या । शंस॑न्तः । दे॒वया॑तऽतमाः ॥ ४ ॥ पच्यते । स्कन्द० सोमः आमिश्ठतमः अतिशयेन पयमादिभिः अयणैरामिधः सुतः अभिपुतः भूत् अस्तेर भूरादेशः, रुडर्थे च लुङ् । अस्ति यसिन् पक्तिः पच्यतेऽसाविति पतिः सचनोयपुरोटाशादिकं न व केवलः सोमोऽस्ति । किं नई सन्ति धानाः खपि इन्द्रस्य सोमोऽसि पारग्यस्य धानाः सन्तीत्यर्थः | कपुनः सन्ति । सामर्थ्यादस्मिन्नस्मधज्ञे सर्वय था। किस इन्द्रम् नरः मनुष्याः रवन्तोः ब्रह्मवारा: उत्था शस्त्राणिशंसन्दाः देवचानतमाः भतिशयेन देवर भिगवाः सन्ति । न केवलनामिथः सोमो घानाश्चेत्यर्थः ॥ ४ ॥ ३. मूको ७. अरमियः सूको. ८. मारियमको ४. ११. नास्ति मूको. २१. लोहरवदा मूको, ५५. नाहित मूको. ६. खाम् छलपं. मूहो, ९.९ समाधाना