पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३०, मं १] पाएँ मण्डलम् २०४५ छन् । हरितसोमपानात्' 'इरितीभूत हनुः | सत्वा' दाता | कणात पुनरेतद् प्राध्यते । उच्यते । एव हि जातः - हिशब्दो यस्मादर्थे । जनिरवस्थाप्राप्तौ । यस्मादेवं जात. णामवस्थां प्राप्तो नित्यमाहूयमानोऽस्माभिरागम्यमानः समित्यर्थः । असमात्योजाः आहामानतिलह- असमशध्द-

  • स्वाऽतिशब्द उपजनः । असमौजाः अन्येनासमवलः । पुरुच वृत्रा हनति नि निशब्दोऽत्र बृनशब्दाद

परो ब्रुष्टव्यः । ब्रहून् अस्सारुं शत्रूश्च निहन्ति दस्यून् च । 'चोरात्र व उच्यते ॥ ६ ॥ वेकूट एवमेव इन्द्रः स्वाह्वानो दर्शनीयो भवतु रक्षणायास्माकम् अरक्षणाय च शत्रूण हरणशोलद्दनुः सदनशीलः । एवम् दि जातः इन्द्रः असमात्योजा 'समातिवलो यो भवति स समात्योजाः, लतादश भासीत् । पुरुणि च वृत्राणि हन्ति, "निंघ हन्ति असुरान् इति ॥ ६ ॥ 'इति चतुर्थाष्टके सप्तमाध्या प्रसो वर्गः ॥ [३०] 'भरद्वाजो बार्हस्पत्य ऋषिः । इन्द्रो देवता त्रिष्टुप् छन्दुः । भ्रूय॒ इद् वा॑वृधे वी॒र्या॑य॒ ए अजुर्यो द॑यते॒ वसू॑नि । प्र रि॑रचे दि॒व इन्द्र॑पृथि॒व्या अ॒मद॑स्य॒ प्रति॒ रोद॑सी उ॒भे ॥ १ ॥ भूर्य॑ः । इत् । व॒द्वृधे॒ । वी॒र्या॑य । एक॑ः । अ॒जु॒र्य॑ः ॥ द्॒यते॒ ॥ वसू॑नि । म । रि॒रि॑िच॒ ] दि॒वः । इन्द्र॑ः । पृथि॒व्याः अ॒र्धम् । इत् ॥ अ॒स्य॒ प्रति॑ । रोद॑सि॒ इति॑ । उ॒भे इति॑ ॥ स्कन्द० भूयः बहुतरम् | कृतः । द्यावापृथिव्योः परत्रोपादानात् सरसदृशादन्तरिक्षात् । इत् सर्वतः पदपूरणो दाः। चानृधे वृद्धवान् इन्द्रः वीर्याय बोरकर्मणे । एक इन्द्रः एकः अजुर्य: जूश्तेर्बंधकर्मण” एतद्रूपम् । अवध्यः जरावर्जितो वा दयते ददाति स्तोतृभ्यो ने धनानि ॥ किरा. प्र रिरिचे अतिरिच्यते दिवः सकाशात् इन्द्रः पृथिव्याः च कियता भागेन । उच्यते । अर्थम् इत् अस्य प्रति रोदसी उमे उभयोषवापृथिव्योः सकाशाद् द्विगुण इत्यर्थः ॥ १ ॥ चंङ्कट० भूयः एव वर्धते बीयंकरणाय स्वयमेव क्षरपितुभशक्यः प्रयच्छति धनानि । सोऽयम् इन्द्रः पृथिव्याः दिवः च अतिरिक आसोत् । अर्धम् एव प्रति अस्य इन्द्रस्य उसे द्यावापृथिवी भवतः ॥ ७ ॥ । अधा॑ म॒न्येबृ॒हद॑स॒र्य॑मस्य॒ यानि॑ द॒धार॒ नवि॒रा मि॑नादि । दि॒वेदि॑वे॒ सूर्यो॑ दश॑तो भू॒द् वि समा॑न्युवि॒या सु॒मनु॑र्धात् ॥ २ ॥ 1 अध॑ । म॒न्ये॒ । बृ॒दत् । अ॒हु॒र्य॑म् । अ॒स्य॒ | यानि॑ ३ धार॑ । नवि॑ः । आ । वि॒िनाति॒ । दि॒वेऽदि॑वे । सूर्यैः । दश॑तः । मृ॒त् ।। सर्वा॑नि । उ॒र्य॒मा । सु॒ऽनु॑ः । धा॒ात् ॥ २ ॥ स्कन्द० अपवान्दः पदपूरणः अपि वा इत्यस्य चार्थे । अपि या अहं तावत् मन्ये, अतोऽपि बृहन् ४-४ धौरान दस्वद ७-७. न च हन्ति वि ए. १. "तसेनामा मूको. २.२. श्री रहला मूको. ३ श्राहो, जे. ५. ठ... मूको: ६-६ःमो ८.८.मारत मो. ९. नारिव भूको. १०. एक एकः मो. 11. जुमूहो.