पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४६ ऋग्वे प्रभाध्ये मदद् अमुर्यम् वीर्यम् अभ्य इन्द्रस्परिधारण नित्यकरणम् | यान्यय भृयादिकर्माणि नित्य करोति [ अ ४, ५७, ४२ यानि दाधार धारण वर्मणामपरित्याग यानीति छन्दुस्थानीय हार्यम् 1 तानि म कश्चित आ मिनाति हिनस्ति । प्रतिषन्धु गोतीत्यये । किय दिनदिने अन्यहनि सूर्य. दर्शत दर्शनीय भूत् दियासामाग्यवनयात् भगतिस्त्र सामर्थ्यादुदये दृष्टव्य | एडवें घ लुङ् इन्द्रस्य प्रमादेन उदयति । इन्द्रो हि कृप हत्वा सूर्ये दिग्यारोहयद्वित्येतत् सम्येमोकम्-'यदिन्द्र शवसा यधोरहिम्' ( ा १,५१, ५ ) इति । तेन सूर्य इन्द्र प्रसादयति राजाति सहमति स्थानानि उर्विया उहगि यहूनि सुक्त सुषमा इन्द्र विधात् विधत्ते वृष्टयादिद्वारेण विविध धारपति निपाइपति | अथवा समानि उदकानि । दधातिरपि दाना । ति ॥ २ ॥ 1 चेट० योजनामि महत् इन्द्रस्य यसमिति यानि असो धारयति न तानि कशिद् हिनस्ति प्रवानि | समेतदरु [प्रतम् - शन्वह दर्शनीय सूर्यः भवति । तथा सुकमाँ इन्द्र समानि वरणि पृथिव्यादीनि वि धारपतीवि ॥ २ ॥ । त्वया॑ दु॒व्हानि॑ अ॒भ्य॒ | रैद | गातुम् | न्द्र । सु॒र॒तो॒ इति॑ स॒ऽस्तो । रजासि ॥३॥ अद्या चिन्नू चित् तदप नदीनां॒ यदा॑भ्यो अर॑दो गा॒तुभि॑न्द्र । नि परि॑ता अन॒सो न सो॑दु॒स्त्वया॑ दु॒हानि॑ सु॒क्रतो॒ रजाँसि ॥ ३ ॥ अ॒द्य । चि॒ित् । न । चित् । तत् । अप॑ न॒दीना॑म् | यत् नि । पर्व॑ता । अ॒ग्न॒ऽसद॑ । न । सेदु॒ स्कन्द० चिच्छदौ द्वावपि समुययाय नुशादोऽप्यचेत्येवस्थ प्रतियोगित्वेनोपासात समुझयार्थ- चिच्छन्दतेन पुराशब्दायें। अथ च पुरा च । सबैकारमित्यर्थ । तत् अर धर्म नोनाम् सत् आभ्य व्यत्ययेनेते द्वितीयाचनुथ्यौं । यस्मै इमा यदर्भमेता नदी शरद शरान इन्द्रेण दारितमुदरु यन्नदी खनति तदिन्द्र एव खनवीयुष्यत । तथा घोतम् इन्द्रो सस्मों अरद- द्वजवाहु ( १९३,३३,६) इति | गातृम यस्मादित्यनन सामानाधिकरण्यादिद्दापि चतुध्येयें एवं द्वितीया गाववे समुद्र प्रति गमनाय हे इन्द्र अथवा दो यस्माद । सबंध दिभक्तव स्वायें | गाराष्ट्रस्तु करणसाधनो गमनमार्गवचन । पुरा च तदेव कर्म नदीनाम् | कस्मात् । यस्मादासामर्थायगान स्रोत इन्द्र इति। किञ्च पर्वता मेघा. अझसद के निणणा भौरिका आत्मम्भस्य यथा सदव नि सदुत्वया हश्य माना निषोदन्ति निषण्णा बा | यथा भोजनप्रधाना दैदिकप्रधाना पित्रपकमैवर्जिया मनुष्या नरकाक्षरक पतन्ति अधोऽधो गच्छन्ति सङ्कायया हन्यमाना मेया इत्यये । किस त्वया ल्हानि सुस्थितानि ह सुरतो 1 सुकर्मन् सुप्रथा रजसि, टोका अपि वयस्त्वदाश्रिता हत्यये ॥ ३ ॥ ग्रेट० अद्य पुरा च तत्रैव चेग नदीमाम्, यह आभ्य मार्ग बज्रेश शरद इन्द्र तथा शिलोस्वपाश्च श्रात्ममैव स्वस्थाने सीदन्त नि सीबुन्ति त्वया दृछा भवन्ति सुरुमंतू' लोका ॥ ३ ॥ 1. "णाग पित्याग मूको २ 'करण मुको ५ धोका मुको ६ तथा मूको. ७ दैनिक मूको ३ यस्मादित्य मूको ४ यस्मादसोमाथी मूको ८ क्षेत्र को