पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०५० प्राग्वेद समाप् यत्र मशावन् ! प्रज्ञया दिवोदासाय सुन्वते हे सुतके! सुतमिन्द्र भरद्वाजवुखजाय सुचते धनानि, तदानीम् अप जपन्थ इति ॥ ४ ॥ स स॑त्यसत्वन् मह॒ते रणा॑य॒ रथ॒मा ति॑िष्ठ तुविनृम्ण भीमम् | य॒हि॑ि प्र॑पथि॒न्नव॒सोप॑ भ॒द्रिक् न च॑ श्रुत श्रावय चर्प॑णिस्य॑ः ॥ ५ ॥ [ १ ४, ५ ७, च ३- प्रदानेन श्रीजाति, सः । स॒त्य॒ऽस॒त्व॒न् । मह॒ते । रणा॑य । रय॑म् । आ । ति॒ष्ट॒ | तुचि॒ऽनृ॒म्ण | भीमम् । य॒हि ॥ प्र॒ऽप॒थि॒न् । अव॑सा । उप॑ म॒द्रि | प्र वा॒ | श्रुत॒ | श्र॒यय॒ । चर्पणऽम्य॑ ॥५॥ । --- स्कन्द० य उक्तगुणोऽसि रा सत्यसत्वन् ! सरवा दाता, सत्ययास सत्वा च सायसहवा, तस्य सम्बोधन सत्यसायन ! महते रणाय समामाय रथम् आ विष्ठ नाकाम । भारोत्यर्थः । हे तुविनृम्ण बहुधन ! भीमम् भयानकम् मास्थाय व याहि । अवसोपेरयमः उपशब्दः स याहीत्यनेनाख्यान सम्बन्धपितम्यः । उप यादि हे प्रथिन् । अरसा पालनेन निमितेन चर्य पालयितच्या इत्येवमर्थमित्यर्थः । मामश्चतीति महि। जस्मधुपपदे अञ्चतेः 'ऋविग्दपक् (पा ३, २, ५९ ) इत्यादिना किन् | अस्मदो मपर्यन्तस्य 'विमावेकवचने', 'प्रत्ययोत्तरपदमोश्च' (पा ७,२,९७५९८) इति म आदेशः अत्-शब्दस्यादिविष्यग्देवयोदच टेरद्रयञ्चतावप्रत्यये (पा ६,३,९२) इति द्विरादेशः । धान्दसत्वादयटेरकारलोपः क्रियाविशेषणत्वाच नपुंसकत्वम् । 'मदिक् मद्गामि उपपाहि मदभिमुसमित्यर्थः । १ च धावस प्रकरण घ श्रावय विस्यापय हे श्रुत विस्थास! चर्षणिभ्यः सर्वमनुष्याणां चास्मान् प्रख्यासान् इबित्यर्थः ॥ ५ ॥ वेद० स: सत्ययल ! मह्ते समामाय रथम आ तिष्ठ बहुयल ! भौगम् | उप याहि प्रशस्तमार्ग | रक्षणार्थ मदमिमुखम् । प्रशावय' चाहान् मनुष्येभ्यः हे विद्युत ! ॥ ५ ॥ इति चतुर्थाए सप्तमाध्याये तृतीयो दर्ग: * ॥ [३२] "सुद्दोश्रो भारद्वाज ऋषिः । इन्द्रो देवता निप्छन्दः। अपूर्व्या पुरु॒तमा॑न्यस्मै॑ म॒हे च॒ीराय॑ त॒वसे॑ पु॒रुप॑ । वि॒िर॒ष्शिने॑ व॒ज्रिणे॒ श॑त॑मानि॒ यस्य॒सा स्थवराय तक्षम् ॥ १॥ अनू॑र्व्या । पु॒रु॒ऽतमा॑नि । अ॒स्मै॒ । म॒हे । वी॒राय॑ त॒वसै । तु॒राय॑ । वि॒द॒शिने॑ । व॒त्रिणि॑ । शत॑मानि | वचसि । आ॒सा | स्थवि॑राय १ त॒क्षम् ॥ १ ॥ १ स्वान्द० अपूयो भन्षेनाकृतपूर्वाणि पुरुतमानि यतिशयेन यहूनि अस्मै प्रकृवावेन्द्राय महे मह वीराय 1 महच्छन्दोऽत्र वीरेत्यस्य विशेषणम् । महते वीराय महावीरागेत्यर्थः । तबसे 'नव.' 1. बकुलाय वि कपं. २. सव: भूक. ३. बहुलं मूको. भूको. ५. मदाब्द" मूको. ५०-६० नारित भूक ५. उपशब्दस्य ४-४- मत्वरय मूको. ९. प्रत्यापय सूको. ७. अधिक म गामि मूको. ८. नास्ति वि पं.