पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू३३, १] पर्छ मण्डलम् स्कन्द्र० य वकगुगः सः सर्गेण वेगेन शवसा शवःशब्दोऽत्रान्तर्गतमत्वर्थः । बल्ववा। महतेत्यर्थः । ततः तकतिर्गतिकर्मा । यदायदा गन्तव्यं तदातदा गतः अत्येः अश्वैः अपः मेघस्थाः प्रति इन्द्रः दक्षिणतः 'दक्षिणोत्तराभ्यामतसुच्' (पा ५, २,२८ ) इत्यैयमयंः सप्तम्या अतसुच् । सतम्यर्थंयुक्त दक्षिणतःशब्दश्रुतेश्रावस्थता इति बाक्पशेषः । दक्षिणे देशेऽवस्थिताः । उत्तर देशवर्तिमगृहि स्वख्येऽवस्थितस्येन्द्रस्य सबै दक्षिणतः । श्रत उपपन्नं मेघस्थानामपां दक्षिणतोऽचस्थितत्त्वम् । तुराषाट् तेहिंसास्य ः सुरा: समामा हिंसितारो या तेपु* चेपां वा अभिभविता । तदा च इत्था इत्यम् भनेन प्रकारेण सृजानाः सृज्यमानाः | गोयमाना इत्यर्थः । कास्ताः । सामर्थ्यात् स्तुतयः अनपात् द्वितीयायें प्रथमैषा | अनपावृतममदगन्तारम् । सङ्ग्रामेप्वपलायिनमित्पर्यः । अर्थम् इदं रूपन् । शुद्धोऽपि घान्नार्थिरुप पूर्वार्थ द्रष्टव्यः । उपगन्तारं चन्द्रम् दिवेदिवे महन्यइनि विविषुः व्याप्नुवन्ति अमृध्यम् अमर्पितारम् । क्षमारहिवमित्यर्थः ॥ ५ ॥ वेङ्कट० सः इन्द्रः उत्साहेन बन च सङ्कतः सः स्ोत्रलक्षणं कर्म युद्धं यज्ञं वा दक्षिणतः चूर्णमनि- भविता सेवने । इत्यम् स्तुति सृजन्तः अपनपवरणीयं धनम् दिवेदिवे प्राप्नुवन्ति शत्रुभिः मृष्यम्' इति ॥ ५ ॥ " इति चतुर्थाष्टके सप्तमाध्याये चतुर्थो वर्गः ॥ [ ३३ ] "शुनहोत्रो भारद्वाज ऋषिः । इन्द्रो देवता त्रिष्टुप् छन्दः । य ओजि॑ष्ठ इन्द्र॒ तं सु नौ दा म घृ॒यन्त्स्वभि॒ष्टिदा॑स्वा॑न् । सौव॑श्व्यं॒ यो व॒नय॒त् स्वधा॑ वृ॒त्रा स॒मपु॑ स॒सह॑द॒मित्रा॑न् ॥ १ ॥ यः । ओजि॑ष्ठः । इ॒न्द्र॒ । तम् । घृ॒ । नः॒ः । ाः । गद॑ः । वृ॒प॒न् । सु॒ऽअ॒भि॒िष्टिः । दास्वा॑न् । सौवैदव्यग् । पः । व॒नव॑त् । सु॒ऽअव॑ः । वृ॒त्रा | स॒मनु॑ स॒सह॑त् ॥ अ॒मित्रा॑न् ॥ १ ॥ स्कन्द० 'चनहोवस्तु 'पञ्चचें हे"। शुनहोयो नाम ऋषि: 'सोनिः' इरयेते द्वे सूके अपश्यत् । दे इन्द्र तम् तृतीयायें द्वितीयेया। तेन नः अस्मभ्यम्दाः सुदु देहि मयं प्रार्थयामहे । केन । उच्यते । सः ओजिष्ठः अतिशयेन पहवान् तथ मदः सोभजनितः हे पम् | पर्पितः । स्वमिष्टिः सुरसमभीष्टः प्राध्येते ८ः९ स समिहिः दास्वान् दानवान् मदः सौवव्यम् म्यश्वस्य कर्म सध्यामम् । यः चेन्द्रस्य वनवत् 'वन यण सम्मकौ' इत्यस्यायमुकारो विकरणान्दा" सम्म स्वचः शोभनाधयुक्तः वृत्रा द्वितोमैकवचनस्यायमाकार सुमसुरम् समय समामेषु रागिद्दत् अभिभयन् अगियान् अन्यान् च शत्रून् । यद्यपि च मङ्मामसम्भजर्न ट्रयानित्राभिभवनं मस इत्करोधि भदुनिमित्वाद् भद् पूर्व करोति, न मदः, तथापि करोशी युष्पते ॥ १ ॥ 1 *५मिये मूको. २०१०पन्नमेभरदा मूको. ३. वंगुको...हो. ५. समित् मूको. इ.स. को मारित मूको ८ अ टर्पः ममिष्ये १० पर मूको 10 पो. 15. यो. ११-१२.१३.