पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू३६, मं ३] पर्छ मम् चेङ्कट० अनुक्रमेण प्रकर्षेण च अस्म लोजः देवजनः इंजे तथा महत्त्वे च अतु दूधिरे खोर्यकरणाय एनं देवाः | मनुस्यूतान्' शत्रून् गृह्णते कम्पयते अभिगच्छते प्रज्ञानम् अपि ब्रजन्ति दृत्रयधाय प्रेम सदैकममसो भवन्तीत्यर्थः ॥ २ ॥ त॑ स॒धीची॑रु॒तयो॒ो वृष्ण्या॑नि॒ पो॑स्मा॑नि नि॒युत॑ः सञ्चुरिन्द्र॑म् । समुद्रं न सिन्धैव उ॒क्थयु॑ष्मा उह॒व्यच॑सि॒ गिर॒ आ वि॑शन्ति ॥ ३ ॥ तम् 1 स॒प्नीचः 1 उ॒तय॑ः । वृष्ण्या॑नि । पौत्या॑नि । नि॒ऽयुत॑ः । स॒श्च॒ः । इन्द्र॑म् । सुमु॒द्रम् । न । सिन्ध॑वः । उ॒क्यऽयु॑म्माः । उ6ऽव्यच॑सम् । गिर॑ः 1 आ | वि॒िशन्ति॒ ॥ ३ ॥ स्कन्द० १ उक्तगुणः तम् सोचीः सहस्यायं सधिरादेशः सह युगपत् सर्वप्रकारान् पालयितव्यान् अद्रन्ति गच्छन्ति यास्ताः सभीच्दः ऊतयः पालनानि वृष्णयानि घृष्णिशब्दोऽत्रापठितमपि बनाम | "ते त्वा मदा अमदन तानि वृष्ण्या' ( ऋ १,५३,६) इति यथा । बानि सेनालक्षणानि पौंस्यानि शारीराणि च बलानि नियुतः बवासः सचतोति गतिक्रर्मा | गवाः इन्द्रम् | गमनेन चात्र सन्नावस्थानं यते। पाल्नादीनि इन्द्रे स्थितानि यथेद्वे न सथाम्यत्र कचिदित्यर्थः । किञ्च समुद्रम् न यथा समुद्रम् सिन्धवः नद्यः एवम् उक्थशुष्माः उच्यते तदित्युक्थम्, डक्थं शुभं यासां वा उपयशुष्मा बलस्याभिधान्यः उव्यवसम् गिरः स्तुतयः आ विशन्ति भविशन्ति । यथा समुद्रो बोभिर्नीभिरापूर्यते एवमिन्द्रो बलस्य चाचिकाभिः स्तुतिभिः' स्तूयत इत्यर्थः ॥ ३ ॥ बेङ्कटतम् सहताः मरुतः बलकराणि वीर्याणि भवाइच सहच्छन्ति इन्द्रम् समुद्रम् इव नद्यः वकम्यवेगाः बटुग्याप्तिम्, स्तुतयथ आ निशान्त धुत्रवधोयुक्तम् ॥ ३ ॥ स रा॒यस्खामुप॑ सृज्ञा शृण॒ानः पु॑रु॒श्च॒न्द्रस्य॒ त्वमि॑न्द्र॒ वस्वः॑ः । पति॑र्यसू॒थास॑सो॒ जना॑ना॒ामेो'विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ ॥ ४ ॥ सः । रा॒यः । खाम् । उप॑ । सृज॒ । गृण॒नः । पुरु॒ऽच॒न्द्रस्य॑ । त्वम् ॥ इ॒न्द्र॒ ॥ वस्वः॑ः । पति॑ः । ब॒भू॑थ॒ । अस॑मः । जना॑नाम् । एकैः । बिश्व॑स्य । भुव॑न॒स्य | राज ॥ ४ ॥ 1 स्कन्द्र० सः रायः धनस्य खाम् 'सा:' ( निघ १,१३) इति नदोमाम | वाचा परिमार्ण लक्ष्यते । नदीपूर्णम् । गावा धनेन नदी पूगंते तावत् अत्यन्तं वह्नित्यर्थ उमसृज देसस्मभ्यम् गृष्णानः स्तुपमातः पुरुथन्दस्य बहुतो घनस्य कान्वस्थ त्वम् इन्द्र वस्यः राय इत्यनेन धनस्मोपात्तत्वासुरान्दः मास्यवचनः क्रियाशब्दो था वस्तुम् स्थिरस्त्य सराम इति छन्द्रब्दोऽध्याहार्यः | यः पति स्वामी पाठपिता था मभूय भवति भावद् ३. मम वि वृशन्ति छ शोध ४. सौतमगो मूको, 1. 'स्पू मुफो. २. भभि कि एप ६. माहित] मूफो. ४१ सर्वप्रकाराः पालवितम्बाः म अवयन्ति गन्ति तरः सबीच्या मूको. भूको.