पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०६४ ऋग्वेदे सभाध्य [अ४, अं ७, व ८. अरामः शसदृशः। अत्यन्तोत्कृष्ट इत्यर्थः । जनानाम् मनुष्याणाम् | यश्च एकः अन्तर्णीयायधारणार्थ- मेतत् । एक एक विश्वस्य सर्वस्य भुवनस्य भूतनातस्य राजा स्वामी ॥ ४ ॥ बेङ्कट० सः स्वम् इन्द्र ' बासयितु: बहूनामाहादकस्य धनस्य नदीम् उप वर्तय स्तूयमानः सत् तव युक्तमिति घदति – पतिः इति ॥ ४ ॥ स तु श्रु॒धि॒ श्रु॒त्या॒ा यो दु॑वो॒ोग्युर्द्यौर्न भूम॒भि रायो॑ अ॒र्यः । असो यथा॑ नः॒ शव॑सा चानो युगेयु॑रो॒ वय॑स॒ा चेतानः ॥ ५ ॥ सः । तु । श्रु॒धि॒ । श्रुष्या॑ । यः । दु॒व॒ःऽयुः | यौः । न । भूम॑ । अ॒भि । राय॑ः । अ॒र्यः । अस॑ः । यथो॒ । नः॒ः । शव॑सा । च॒कानः । युगेऽयु॑गे । वय॑सा । चेकितानः ॥ ५ ॥ रुकन्द० सः त्वम् इति पदपूरणः अधि म्हणु स्तुतीः श्रुत्या श्रुतिः श्रषणेन्द्रियं तेन । ग्रः दुवोयुः परिचरणकामः, यथ चौः न यौरिद भूम विपुलवचनस्यामं यहोर्भूरादेशः तृतीया च प्रथमा । भूना विस्तीर्णत्वेन नदुकवत सर्वव्यापीत्यर्थः । शुधि इत्येतेन सम्बन्धयितन्मः । आभिमुस्थेन शृणु । अव रायः धनस्य अर्थः ईश्वरः स्वामी । कथं पुनः शृणोमि । असः भवसि यथा नः अस्माकम् शवरा सहयोगलक्षणैषा तृतीया सेनालक्षणेन चलेन सह | नकामः कनतेः 'कान्तिकमैणो यहूलुगन्तस्य' कर्मसाधनोऽयं घम् । अभ्यासस्य च दीर्घाभावश्याग्द- सत्त्वात् । अत्यर्थं कमनीयः प्रार्थनीयः । गुगेयुगेकालेकाले सर्वकालमित्यर्थः । वयसा द्वितीयायें तृष्ठीया | चयः अग्नम्। चेकितानः किम् | सामर्थ्या भक्ताम् । तथा शृणु यास्माकं बन सह सर्वदा अक्षम् याच्यो भवसि ददासीत्यर्थः । यो हि ददाति स याच्यो भवति, नेतरः ॥ ५ ॥ वेङ्कट० सः क्षिप्रम् शृणु श्रोतव्यानि स्तोत्राणि यः त्वं भवसि परिचर्येच्छुः । अस्मदीयानि धनानि आदित्य इब भूमी: करीनू" अभि तिष्ठन्तु । भवसि अस्माकमेष यथा त्यम् बलेन दीप्यमानः मन्वई हविषा बुध्यमानः, तथा शुद्धि इति ॥ ५ ॥ "इति चतुर्थ सप्तमाध्याये अष्टमी वर्ग:" ॥ [ ३७ ] "जो बाईस्पस्य ऋषिः । इन्द्रो देवता । त्रिष्टुप् छन्दः" । अ॒र्वाग्रथे॑ वि॒श्वना॑रं त उ॒ग्रेन्द्र॑ यु॒क्तास॒ हर॑यो वहन्तु । कीरिदिच॒ाद्धे त्वा॒ हव॑ते॒ स्व॑र्वान्धीमहि सध॒माद॑स्ते अ॒द्य ॥ १ ॥ अ॒र्वाक् । रय॑म् 1 वि॒श्वश्वा॑रम् 1 ते॒ । उ॒न॒ । इन्द्र॑ । युकास॑ः । हरे॑यः । ब्र॒ह॒न्छु । फौरिः । चि॒त् । हि । वा॒ा | हव॑ते । स॑वान् | ऋ॒धीमहि॑ । स॒ध॒ऽमाद॑ः । ते॒ | अद्य ॥ १ ॥ १. नास्ति मूको. २. बासमित: मुफो. इ. चौर भूको ४, नदयो भूत" गूको... छ्ले मूको. ६-६. “ो † बन्ताय मूको ७. भावात् द° सूको ८ फाले भूफो. ९-९. पौरभ यूको. १०. तेन तरः मूको. ११. रिन् विरूपं, रीन् ह. १२.१२. नाति मूको.