पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद समाप् [४ ७१०. क्रियापस्याध्याहार: 1 इतो वेद्या उत्क्षिण | उ इति पदपूरणः नः अस्माकं स्वभूतम् | चिनतमः अतिशयेन विचित्रः पूर्वयो था इन्द्रः सद्दीम् महबीच भर्पत् चिमर्तिधारणाथैः । शुद्धोऽपि चावपूर्थे द्रष्टव्यः 1 अवधारयतु । शृणोत्वित्यर्थः । दुमतीम् स्वदीया दीक्षिमती इन्द्रहूतिम् इन्द्रो थया हूयते ताम् । इह्वानसमर्यामित्यर्थः । पन्यसीम् अतिशयेन स्टोनीन् घोतिए कर्मनामैवत्। स्तुतौ चान। कर्मणि विद्यते यत्र चित् सोमं च पिचतु स्तृतिं च शृणोवियर्थः । क| उच्यते--- दैव्यस्य जनस्य स्वभूते यामद यान्ति देवता यस्मिन् स यामा" यशः रात्र | रंजन क्रान्ते सर्वदेवयाग इत्यर्थः । रातिम् दानं च वनते बनतिरिह दानार्थः । ददात्वस्मभ्यम् सुदानुः शोभनो दाता इन्द्रः ॥ १ ॥ येङ्कट० उत् रक्षतु भस्मान् इतः प्रदतेः इन्द्रः पूजनीयतमः | मद्दतोम् बिभर्तु दोसिमतीम् इन्द्रश्य हूतिन् स्तुतिम् | इन्द्रः शोभनदानः स्तुत्यतमाम् धौतिम्' 'इविषां च दानम् दैव्यस्य जनस्य गमने स्वयं भजते ॥ १॥ दूराच्च॒दा व॑सतो अस्य॒ कर्णा घोप॒दिन्द्र॑स्य तन्यति ब्रुवाणः । एयमे॑नं॒ दे॒वह॑तिर्यटत्यान्म॒व्य गिन्द्र॑मि॒यम॒च्यमा॑ना ॥ २ ॥ दुरात् । चि॒ित् । आ। घस॒तः । अ॒स्य॒ | कर्णौ । घोषा॑त् । इन्द्र॑स्य । त॒न्य॒ति॒ । ब्रुवा॒णः । क्षा । इ॒यम् । ए॒न॒म् । दे॒वहू॑तिः । व॒व॒त्या॒त् । इ॒म॑क् । इन्द्र॑म् । इ॒यम् । ऋ॒च्यमा॑ना ॥ २ ॥ स्फन्द० वरात् चित् चिच्छन्दोऽध्य दूरेऽपि लोके अन्यत्र या था वसतः माकारोऽश्राध्यर्थे । माझ्या चेदमनुदासत्वात् । अस्य तम्पतीत्वेन सकवाक्यतामसि यदा सदा शब्दा यध्याह्ऺन्यौ। यद्दा अघिवसतः व्यवतिष्ठेते अस्पेन्द्रस्य स्वमूतौ कर्णा कण तदा घोक्षत् तृतीया पञ्चस्थेपा । घोषेण स्तुतिशब्देन तन्यति द्वनु विस्तारै विस्तारेण चात्र तत्सम्बन्निध्याक्ष्यिते । भ्यानोति बाणः स्तुतीः। कः | अनिर्देशात सर्वः स्तोता | टूरेऽपि सन्ताम् इन्द्रं सर्वे व स्तोता स्वौतीरयर्थः । इयम् मदीया स्तुतिः एनम् देवहूतिः देवा आाहूयन्त यया सां देवहूतिः॥ देवासानयोग्थेत्ययैः । आा बहुत्यात् भरयन्समावृत्यात् गन्धक् सद्गामि मदभिमुखम् इन्द्रम् इत्येत्तदातासे । इयम् 'एयमेनम्' इति पूर्वेण हर्यशब्देन पौनरुत्स्यात् पञ्चम्यर्थेऽत्र प्रथमा । अस्मा धन्यऋषिप्रयुक्वाया स्तुतेः । ऋच्यमाना ऋचिरत्र शुद्धोऽपि सोपसर्गायें द्रष्टव्यः । अतिरिच्यमाना। उत्कृष्ट भवतीत्यर्थः ॥ २ ॥ चेङ्कट० इन्द्रस्य पण दूरात, शागरम श्रोतृतगोपे बसतः । तथा इन्द्रस्तुतिम् हुवानः पुरुषः उत् तन्यति उद्घुण्य भूते । आयत्यात इयम् देवरवेन्द्रस्य स्तुति एनम् इन्द्रम् मदभिमुखम् मया स्तूयमाना उच्चमाना पुनः इयम् इति पूरणम् ॥ २ ॥ तं च द्वि॒िया प॑र॒मया॑ पूराजाम॒जर॒मिन्द्र॑म॒भ्यनूष्य॒र्कैः । ब्रह्म॑ च॒ गिरो॑ दधि॒रे सम॑स्मन् म॒हाँश्च॒ स्तोमो आधि॑ वर्धदिन्द्रै ॥ ३ ॥ 1. पराभ्याश को. २. १. विषय विश्व स मको. १०. सौर मूको. भुको. २-२.सोश्च मूको ४ाम मूको ५ माहित ७. शव को ८.९मूहो.