पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदै सभाष्ये [ अ ४, अ ६, प ११. सोमायत्तः । अत एवमुच्यते - उपसश्चकार इति । अझनुसरण चेयमिन्द्रस्यैव स्तुति- रिस्यैन्दुत्वस्याऽविरोधः ॥ ३ ॥ २०७२ बेट० अयम् दि अन्योतयत् अध्याटवाः रात्रीः शरदः च, व्यक्तून इति नैघण्टुकम्, सोमः इन्द्र || तथा पुर्न सोमम् अहाम् चेतुम् अदधुः पुरारा तथा निर्देषाः यथा उपसः करोतीति इविषः स्तुतिः ॥ ३ ॥ अ॒यं रो॑च॒यद॒रुचो॑ रुच॒नोप॑ बसप॒द् व्पृ॒तेन॑ पू॒र्वीः । अ॒यमी॑यत ऋत॒म्युग्रश्र्वैः स्व॒ नाम॑ना चर्पणि॒नाः ॥ ४ ॥ अ॒यम् । रो॒च॒य॒त् । अ॒रुच॑ः । रु॒च॒नः । अ॒यम् । वा॒सय॒त् ।। ऋ॒तेन॑ । पू॒र्वीः । अ॒यम् । यते । ऋ॒तपुः । अवैः । स्व॒ऽविदो | नामि॑ना । चर्पण॒ऽप्राः ॥ ४ ॥ स्कन्द० अयम् रोचयत् स्वदीप्त्या दोसान् करोति अरुचः अदीसीन्, 'कोकान् आावित्यादीन् वा पूर्वस्यामचि निर्दिष्टान् रचानः स्वयम् दीप्यमानः । अयम् हुन बारायत विविधं मासितयान् ऋ॒तेन बृटिजन्येन उदकेन पूर्वीः पूर्वकालाः । काः । सामर्थ्यात् मनाः । क्षयम् ईयते मच्छवि ऋतयुग्भिः यशाम उदकाय चा ये 'युज्यन्ते ते ऋतयुस्युः अवैः स्वर्विदा स्वरुनुकम् यो विन्दति लभते तेन स्वविंदा रथेन । कोटशेन । नाभिना अम्वर्णीतमत्वर्थमेतत् । नामिमचा कीदृशः । चर्षणिप्राः मनुष्याणां भासा पुरविता | सोमोऽपि देवः सत्य सन्त्यथा नयश्चेत्युप- पसमेतत् । अश्वैः स्वर्विदति सहयोगलक्षणा वैषा तृतीया | इन्द्राक्षैरिन्जन न सह गच्छत्तीन्द्रेण पीतः' सहिति । श्रद्धभूतसोचेगमपूर्वन्द्रिय स्तुतिः। अथवा अयमित्यादिनेन्द् एबोच्यते, न सोमः, सेन साक्षादेवैन्द्रत्वम् ॥ १४ ॥ चेङ्कट० अयम् अरोचवत् धरोचमानान् स्वयं रोचमानः । श्रयम् वि वासयति तेजसा यह्वीः उषसः । भयम् गच्छति सस्पेन युक्तः अतः स्वर्गलोक नामिमता रथेन मनुष्याणां पूरयिता ॥ ४ ॥ नू गृ॑णा॒ानो गृ॑ण॒ते प्र॑त राज॒निषेः पिन्व वसु॒देया॑य पूर्वीः । अ॒प ओष॑धीरवि॒पा बना॑नि॒ गा अवि॑तो॒ नॄनुसै रिरीहि ॥ ५ ॥ नु । गुणानः । शृ॒णते । प्र॒त्न॒ । ज॒न्छ । इष॑ः पि॒न्छ । व॒सु॒ऽदेयय | पूर्वीः । अ॒पः । ओष॑धः । अ॒त्रि॒षा । धना॑नि । गाः | अर्व॑तः १ नॄन् । ऋ॒चसै | रे॒रोहि॒ ॥ ५ ॥ स्कन्द॰] [5] इति क्षिप्रनाम पिस्येश्येतेन सम्बन्धयितव्यः | शृणानः सत्यसानो मया गुणते सुनते हे प्रल 1 पुराण | राजन् ] परमेश्वर ! इपः अन्नानि विश्व विश्वविन्यसेवनार्थ, 'पिचि मिचि णिदि सेचने' इति । इह तु ऋड़पते प्रमूखान्यानिमिम् देवीपर्थः सम्भदानचतुर्थ श्रुतेदांनाः तेन च प्रमूर्त दानम् किमर्थम् । बसुदेवाय धनवानार्थम् । कथळ यं 1. दिल वश्या हपं. २-२. इतनेषण्युदकम् गूको. ३. यदा गूको. ४.४. कानू सीनू मूको. ५. जैन मूको. ६६. इज्यसेन्स तयुग्मन मुको. ७. जैन शूको. ८. सोपि को. ९. पित मू. १०. "शे मूको. 11. पति भूषो. ३२. "तस्थाशा" गूको.