पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६, मे ३] २०८१ श्रेष्ठे मण्डलम् यस्य॒ गा अ॒न्तरश्म॑नो॒ मदे॑ दु॒ल्हा अ॒वासृ॑ञः । अ॒यं स सोम॑ इन्द्र ते सु॒तः पिच॑ ॥३॥ यस्य॑ । गाः । अ॒न्तः । अश्म॑नः । गदै । ह्ळ्हाः। अवऽअसृ॑जः । अ॒यम् । सः 1 सोम॑ः । इ॒न्द्र॒ । ते॒ । सु॒तः । पिच॑ ॥ ३ ॥ स्कन्द० यस्म सोमस्य मदे माते गाः मेघसम्बन्धात् गोशब्दोऽय अपाम् वाचकः । अतः मध्ये 'अधिकरणः स्थिता इति शेषः कस्य अशानः मेघस कोडशोरपः ।ळ्दाः उदपिधानाः | अवासृजः अधो विसृजसि | पातयसोत्यर्थः । अयम् सः ॥ ३ ॥ । बेङ्कट० ग्रस्म मंदे शिलोञ्चयस्य अन्तः पणिभिरपहताः दृढाः गाः अवासृजः ॥ ३ ॥ यस्य॑ मन्वा॒नो अन्ध॑स॒ो मानं॑ दधि॒षे शवः॑ । अयं स सोम॑ इन्द्र ते सु॒तः पिच॑ ॥ ४ ॥ यस्य॑ । म॒न्द॒दा॒नः । अन्ध॑सः । माघैनन् । द॒धि॒षे । शवः॑ः । अयम् ॥ सः । सोम॑ः। इन्द्र॒ । ते॒ । सु॒तः । पिब॑ ॥४॥ स्कन्द० यस्य अन्धसः षष्टीयम् तृतीयायें। पहीनिर्देशाद् या अवयवनेति शेषः । येन सोमेनाश्वेन यस्य या सोमस्य अवयवेन मन्दानः भन्दतिर चैतिकमांऽपि सामर्थ्यात्तृष्पत्यर्थः । अथवा मध्यान्धस इति विशेषणः पूर्वमन्त्रस्थस्य मदे इत्येतस्य विशेष्यस्यानुपहः यस्य सोमस्य अन्नरूपस्य सम्बन्धिनि मदे प्राप्ते मन्दानः मन्दविरतिकमैय | हतूयमानः स्वोतृभिः | माधोनम् भवति मघवति भव माघोनन् । भवत इन्द्रस्य योग्यमित्यर्थः लात्मनि धारयसि शुदः चलम् । स्वंयोग्येन चलेन बलवान् भवसीत्यर्थः । अयम् सः सोम. इन्द्र ते ध्रुतः, पिब इगम्' ॥ ४ ॥ बेङ्कट० यस्य अन्धसः तृप्यन् मघवतस्तव सम्बन्धि पलम् धारयसि ॥ ४ ॥ इति चतुपाष्टके सप्तमाध्यामे पञ्चदशो धर्गः ॥ [88] पर ऋषिः । इन्द्रो देवता त्रिष्टुप् छन्दः, आाधाः पद् अनुष्टुभः, सतम्यष्टमीनवम्यो विराजः, अष्टमी एकैद वा विराट्। ने॑द्यु॒म्नव॑त्तमः । स इ॑न्द्र॒ तेस्त स्वघापते॒ मद॑ः ॥ १ ॥ यो र॒थयो सोमः सुतः यः । र॒वि॒िऽव॒ः । र॒यिम्ऽत॑मः । यः । अ॒म्नैः । पु॒म्नव॑ते॒ऽतमः । सोम॑ः । सु॒तः । सः । इ॒न्द्र॒ । ते॒ । अति॑ । स्व॒धा॒ऽप॒ते ॥ मद॑ः ॥ १ ॥ 1 स्कन्द० "चाईस्पत्याय * यो रमिनः' योदरातृणपाणिवत्" गृहस्पतिग्रस्य युनाः यो हविय.' इत्यावार्षम् आतृष्णपाणिका यज्ञाय तृणपाणयोऽर्धीयत' इति तृणपाणिसम्बन्धात् गृणपाणिकमुच्यते । लाकारो मर्यादायाम्, नाभिविषौ । प्राकू शृणपाणिकादिस्पर्धः । बुद्ध मृतत् सुगपाणिस्य १.१. श्रुते... कश्मनः मूको. २.२...भवायज मूको. ३. नाहित को. ४-४. नाहित मो. ५. रविः दाई यूको. ६ योऽषीने मूहो. श्र-१०