पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद सभाध्ये [ अ ४, अं ७, ६ १६ सम्वणव भारद्वाजत्वस्य दर्शनात् 'भरद्वाजायाव धुक्षत द्विता (ऋ६,४८, १३ ) इति । पद्येवम् स्वादुप्किलीयम् ( ऋ ६, ४७ ) एवानधित्वेनोपादेयम्, न तृणपाणिकम् । 'स्वादुर्गर्गस्तु सूतभाक्' इति हि वक्ष्यति । तेन प्राकू 'स्वादुष्किलीयात् शंयो, न स्वादुष्किलीयात् परम् इति स्वादुष्किलीयस्यैवावधित्वेनोपादानस्य न्याय्यत्वम् । नैष दोषः । 'पराप्यूजिश्वा चत्वारि' इत्पन्न तृष्णपाणिकात् चतुर्णी यथा स्यात् स्वादुश्किलीयान्मा भूवित्येवमर्थम् नृणपाणिकस्याबधित्वेनोपादानम् । २०८२ यः हे रविवः 1 धनवन्! रविन्तमः धनवत्तमः सर्वधनिभ्यः मकृष्टतमः, यः ? युधैः सवनीयपुरोडाशादिभिरनैः यानि वा ग्रागफलभूतानि मनमानेभ्यो ददाति तैः युनबत्तम. अश्ववन्तमः सोमः सुतः अभिपुतः स है इन्द्र ते तवार्थाय अस्ति विद्यते अस्वस्वधापते है अधानां स्वामिन् ! मदः मदस्य कारणभूतः ॥ 1 ॥ घेङ्कट शंयुबर्हस्पत्यः । यः धनवन् ! धनवचमः यः च अद्वैः अनुवमः सोमः सुतः, स इन्द्र | त्वदर्भम् । रातश्च स्वधापते तव अस्ति मदः ॥ १ ॥ यः श॒ग्मस्तु॑विशग्म ते रा॒यो द॒ामा म॑नी॒नाम् । सोमः सु॒तः स इ॑न्द्र॒ तेऽस्त स्वघापते॒ मद॑ः ॥ २ ॥ यः 1 शग्मः । तु॑वि॒ऽस॒ग्म॒ । ते । रा॒यः । म । गतीनाम् | सोम॑ः । सु॒तः । सः ॥ इ॒न्द्र॒ । ते॒ । अस्ति । स्व॒धाते॒ । मद॑ः ॥ २ ॥ कस्मै । स्कन्द० यः शामः सुखकरः कस्य उच्यते- है तुविशाम ! बहुमुख! ते सव | रामः धनस्य दाम खाता मतीनाम् मेधाविनाम ( सु. निध ३, १५) एतत् । मन्यसेरच॑ति- कर्मणः | स्ोतृवचनो वा पही च चतुर्थ्यथें । मेधाविश्य होतृजनेम्पो था। सोमः सुत इत्यायु कार्थम् ॥ २ ॥ बेट० य सुखतर बहुसुख! ते धनम्, मतीनाम् स्खोतृविपयाणाम् दाता ॥ २ ॥ येन॑ वृ॒द्धो न शव॑सा तु॒रो न स्वाभि॑रू॒तिभिः॑ । सोमः सु॒तः स इ॑न्द्र॒ तेऽस्त स्वधापते॒ मद॑ ॥ ३ ॥ येन॑ । वृद्धः । न 1 शर्च॑सा । तु॒रः । न । स्वाभि॑ः । ऊ॒तिऽभि॑िः । सोम॑ः । सु॒तः । सः । इ॒न्द्र॒ । ते॒ । अस्ति । स्व॒धा | मद॑ः ॥ ३ ॥ स्व० ः नरः नइति नन्दारिष्टापश्चात् उपमापयो, उपमार्थपरवाथ 'अस्त्युपमानाय संत्रत्यर्थे प्रयोगः” ( या ७,३१) इति पद चायें या शेन मवृदः' शबसा बलेन ः च हिंसिया शत्रूणाम् ग्वाभिः अतिभिः इति तृतीयानिर्देशात् मन्त्र योग्यक्रियापदाध्याहारः। स्वैश्य वारमयोग्यैः पाटनै पाइपिता बस्य सामग्रजमानानाम् सोमः सुतम् ॥ ३ ॥ १-१. *मध्ये गोशं स्वाइश्वीय मूको २-२. नरवान्याथ्यम् मूको. ३. अनन्तमः मूो. ४. भैयः को. ५ माहित] मूको ६. तर ७.८ मास्को. ९. मूको.