पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ अ४, अ५ व १७ अन्तणतण्यर्थस्तु | सेघय गमय अपकालयेत्यर्थः । किम् जनानाम् मनुष्याणाम् अस्माकम् पूर्वी. पूर्वकालभवा. चह्नीव असती. शत्रुभूताः । स्वीकिङ्गनिर्देशवशाद विशः । किञ्चवर्षीयः बृद्धतरम् वयः अन्नम् कृणुहि कुरु देहोस्यर्थः । कर्मनिर्योगलक्षणैतभूतैयस्माद् यजामहे तस्मादित्यर्थः । शचीभिः आरमीयाभिः प्रनाभिः घनस्य सातौ पणु दाने साताविति सप्तमीनिर्देशादमान इति शेषः । धनस्य दाने बर्तमानः स्वम् अस्मान् अविड्डि पाल्य | धनम् ददत् पालय। घनं देहि पालय चेत्यर्थः ॥ ९ ॥ ३०८६ बेट० दोशतमम् बलम् असभ्यम् धेहि निषेध व जनानाम् अस्माकम् इमा बहोः अरातीः । वृद्धवरम् अनं च कुरु । प्रज्ञाभिः धनलाभार्थम् अस्मान् रक्षेति ॥ ९ ॥ इन्द्र॒ तुभ्य॒मिन्म॑घवनभूम व॒यं द॒ात्रे ह॑रवो॒ मा वि वैनः । नक॑रा॒पिर्दे॒दृशे मयू॑त्रा किम॒ङ्ग र॑प्र॒चोद॑नं त्वाः ॥ १० इन्द्र॑॑ । तुभ्य॑म् । इत् । म॒ध॒ऽव॒न् । अ॒भुम् । व॒यम् । द॒ात्रे | हरिङ्ञः । मा। वि। येनः। नकैः । अ॒पः । उ॒दृशे । म॒र्य॑ऽत्रा । किम् । अ॒ङ्ग । र॒न॒ऽचोद॑नम् । त्वा॒ । आ॒हुः ॥ १० ॥ स्कन्द्र०] हे इन्द्र | तुभ्यम् इत् इच्छब्द एवार्थे । तवैवार्थाय हे मघवन् ! अभूम जाता उत्पन्ना "वयम् दाने कामानां दा | अतः कारणात हे हरिवः मा विवेनः मा बिगतकागो भूः | नकिः म कश्चित् आपिः बन्धुः यतोऽन्यः दहशे हृदयते भयंत्रा मर्त्येषु । किम् अनेन विशेषकथनेन हे इन्द्र ! रचोदनम् राधस्य राधकस्य समृद्धस्य धनस्स चोदनम् मेरविवार सोतणाम- द्विकरमित्यर्थः । त्वाएँ आहुः पुवन्ति जनाः | स्वम् स्तोतृणाम् ऋद्धिकरः । यो जन्मप्रवृति स्वरस्तुतिपरः सद्वृद्धिं करोषोत्यर्थः ॥ १॥ घेङ्कट इन्द्र! तुभ्यम् एव घनवन् !" अभूम वयम् दात्रे हरिवः ! । तथा सति मा विगतकामो भूः ॥ न कश्चिदन्यस्त्वतः बन्धुः मत्र्येषु दृश्यते । त्वम् च नागच्छसि कथम् | स्वाम् क्षिप्रम् "हृध्रस्म कपेक्षितस्य चोदकम् आहुः ॥ १० ॥ " इति चतुर्थाष्टके सप्तमाध्याये सप्तदशो वर्गः ॥ मा जस्ने वृषभ नो ररीया मा ते॑ रे॒वः स॒ख्ये रि॑िपाम । पू॒र्वीष्ट॑ इन्द्रा॑ नि॒ष्पिध॒ जने॑षु॒ ज॒ासु॑ष्वी॒न्॒ म बृ॒हप॑णतः ॥ ११ ॥ मा । ज॒रव॑ने । बृ॒षभ । न॒ । रसी॑या॒ाः । मा । ते॒ । रे॒वत॑ः । स॒ख्ये | वि॒शम | पू॒र्वीः 1 ते॒ ॥ इ॒न्द्र॒ । नि॒ऽसि॑धः॑ः | जने॑षु । ज॒हि । अयु॑स्त्रीन् ! प्र । बृ॒ह॒ । अधृ॑णतः ॥ ११ ॥ स्कन्द जलने जसु साह | साइवित्रे सादनशीलाप कूराय हे वृषभ | इतिः ! ना १. पूर्वे ति ९. पूर्वका

fa.. "amm' fà'.

समूहको 1.करः ि 11. जि रत्न्यापेक्षिष्टः प्रत्यारेय. १४. जस मूको. विঃ लि. ६ तो मुझे २. गारित वि.. ४. शत्रुसेनाः दि; "नाः ७. "मिल. ८०८. नारिख मूझे. मेरिया १२. नवम् भूको. १३-१३ रम्स्यालक्षि