पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु. ४, मुंं १२,] चष्टं मण्डलम् " मा रा रा दाने 1 मा दाः । दानेन चात्र राष्ट्रवर्शिता लक्ष्यते । मामांसादनशील- शवर्त्तिनः कार्पोरित्यर्थः । मा च ते तव रेवतः धनवतः सख्ये सप्तमीनिर्देशाद् वर्तमाना इति .. शेषः । रिपाम हिस्येमहि केनचित् । फिञ्च पूर्वी: पूर्वकालमचा पुत्र ते तब निध्विधः निषेधाः निवारणानि भार्थी वा सामर्थ्यात् संघतिः । निनानि जनेषु मनुष्यष्ययजत्सु । पूर्वमप्ययजतो मनुष्यांस्त्वम् अवधोरित्यर्थः । अतो प्रवीमि जहि विनाशय । अनुम्बीन् सोमाभिषवस्थाऽकर्तॄन् अपृष्णतः घृण श्रीणने | हविर्निध स्वाम् अप्रीश्यतः ॥ १३ ॥ घेङ्कट० मा हिंसिये शृपभ] अस्मान् दाः मा ते घनवतः सख्ये वर्तमानाः दिला भूम बहूनि ते इन्द्र | निम्येधनानि वायुधानि विद्यन्ते जनेषु । जहि यजमानान् । प्रवृद्ध अयच्छतः || ११ ११ २०८० उद॒द्भ्राणी॑य स्त॒नय॑न्नय॒ती॑न्द्र॒ो राधा॒स्यव्या॑नि॒ गया॑ ।। त्वम॑सि त्र॒दिवः॑ः क॒ारुघा॑या॒ा मा त्वा॑द॒ामान॒ आ द॑मन् म॒घोन॑ः ॥ १२ ॥ 77 उत्। अ॒भ्राणि॑ऽइ॑व । स्व॒नय॑न् । इ॒य॒ति॒ इन्द्र॑ः । राधो॑सि । अन्या॑नि । गव्यो । 1 त्य॑म् । अ॒सि॒ । प्र॒ऽदि॑वे॑ः । च॒रु॒ऽधा॑याः । मा त्वा॒ । अ॒मन॑ः । आ । द॒मन् ॥ म॒धोन॑ ॥१२॥ · स्कन्६० उत् अभ्राणि इत स्तनयन् यथा पर्जन्यः स्तनयित्नुगर्जलक्षणम् दुर्वन् लभ्राणि, तडूत् उत इयति ऋ गयी | सामर्थ्याच्चान्तान्त्रणतण्यर्थः । ऊ गमयति सर्वस्य लोकस्पोपरि करोति । च परिवृद्धा करोतोत्यर्थः । कः || राधांति धनानि अव्यानि अवसमूहलक्षणानि 'गव्या गव्यानि गोसमूहलक्षणानि ददातीत्यर्थः परः प्रत्यक्षकृतोऽर्धचं हे इन्द्र ! त्वम् असि प्रदिवः पुराण चिरन्तनः फारुधायाः स्त्रोतृम्यो दाता धनानाम् । तदेवरूपम् मावास्वाम् वदामानः अदाठारो इविपाम् अयश्वानः आ दमन दुग्नोतिरपि वधकर्मा मा त्वान् धसुरा वधिपुरित्यर्थ ॥ १२ ॥ चेट उदीरयति स्वयति स्तनयन् इव पन्यः मेधान् इन्द्रः घनानि हांथ्य | (वम् असि पुराणः खोतॄणां धतोमा वा भदातारोऽयजमानाः उपसर्पन्तु ॥ १२ ॥ स्तोतृणाम् । छतमानि | स्तोतृभ्यः सर्वयोऽधिकानि अश्वसमूहान गोसमू- घनवन्तः आ दमन् । अध्य॑यो॑ वी॑र॒ प्र म॒हे सु॒तान॒मिन्द्रा॑ष भर॒ स ह्य॑स्य॒ राजा॑ । यः पू॒र्व्याभि॑रु॒त नूत॑नाभिग॒र्भिर्या॑वृधे गृ॑ण॒ताम्रपणाम् ॥ १३ ॥ अश्व॑यो॒ इति॑ । वी॒र॒ । म । ग॒हे । सु॒ताना॑म् | इन्द्रा॑य | भुर॒ | सः | हि ॥ अ॒स्य॒ । राजा॑ । पः 1 पू॒र्व्याभि॑ः । उ॒त । नून॑नाभिः । गी॒ःऽभिः । व॒त्र॒धे ॥ गृण॒ताम् । ऋषी॒णाम् ॥ १३ ॥ १. भादाने मूको. २. भादानेन मूको. ३लख मूको ४ नमको ५. माहि मूको. ६. मिनुल मूको ७.७. नाहि मो. ८. अवधिमू. ९. यति छ उदिमयति रूपं १० उदवरा० वि एपे.