पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्वेदे सभाष्ये [ अ ४, अ ७, र्ये १९. घेङ्कट सोमेन मायन् जहि शूर | शत्रून् | तन्न च जामिम् अजामिम् च अमित्रान् मघान् । श्रमिगत- सेनान् अस्मान् मति आयुधानि भाभिमुख्येन अतिसृजन: पराचः इन्द्र | प्रसृणीहि सचूर्णय च जहि च इति ॥ १७ ॥ आ॒नु॒ मा॑ णो मघवन्निन्द्र पृत्स्व स्मभ्यं॒ महि॒ वरिवः सुगंः । अ॒पः॑ तो॒कस्य॒ तन॑यस्य जे॒ष इन्द्र॑ सुरीन् कृ॑णुहि स्मा॑ नो अर्धम् ॥ १८ ॥ आम्लु 1 स्म॒ । नः॒ः । म॒घऽव॒न् ॥ इ॒न्द्र॒ ॥ पृ॒ऽ । अ॒स्मभ्य॑म् | महि॑ । वरि॑व । सु॒ऽगम् 1 क॒रिति॑ि कः । अ॒पाम् । तो॒कस्य॑ । तन॑यस्य । जे॒पै | इन्द्र॑ । सु॒रीन् । कृ॒णु॒हि ॥ स्म॒ । नृः । अ॒र्धम् ॥ १८ ॥ स्कन्दे० आसु एतासु स्म इति पदपूरणः नः अस्माकम् सम्बन्धिनोपु हे मघवन् । इन्द्र!

  • वृत्सु सट्मानेषु चस्मभ्यम् अस्माकम महि महत, दरिष धनम् सुगम् सुर्ख यत् गम्यते

प्राध्यते तद् कः कुरु। एतस्य भस्मासद्मामस्य निमित्तभूतं यत् महत् धनं सत्रः सुलभं फुर्विरयर्थः । किञ्च अपाम् वृष्टिलक्षगानाम् तोकस्य तनयस्य दुब्राणां पोत्राणां च जेधे ज्याय भायै] हे इन्द्र | सूरीन स्तोतॄन् कृणुहि कुरा | हम इति पदपूरणः नः अमान् । तत्र स्तोवारो दयम्, उदकपुत्रपौत्राहियोग्या पथा भवेम तथा कुर्वित्यर्थः । अर्धम् स्थानवचनम् शब्द म्याचक्षते । स्थानं चाम्पान् कुरु । धनान वा आत्मनो वा धनं मो देहि येन त्यो यजन्तस्तव स्मानतां प्रतिवद्यामह इत्यर्थः नः इति पत्री चा अर्घमित्येपेक्षा | अस्माकम्, स्थानं च कुरु उदकपुत्रपौवान गृहं च जो देहीत्यर्थः ॥ १८ ॥ वेङ्कट० पुषु धसभ्यं सद्प्रामेषु मघवन् ।' इन्द्र !' महि धनम् कुरु, सुखं च सुरु | उदकानाम् पुरा तत्पुत्रस श्व जग्रार्थम् इन्द्र] स्तोतॄन् अरमान्, अर्धभूतान् आत्मनः कुरु ॥ १८ ॥ आ त्वा॒ हर॑यो॒ो घृ॒ष॑णो यु॒जाना घृ॒रथा घृ॒ष॑म॒योऽत्योः । अ॒स्मि॒त्राञ्च॒ वृष॑णो बज॒वाहा॑ वृष्णो॒ मदा॑य सु॒युजो॑ वहन्तु ॥ १९ ॥ आ । त्वा॒ । हर॑यः । वृष॑णः । यु॒जानाः | वृषेऽस्वासः | वृष॑रश्मयः ॥ अत्योः । अ॒रुम॒त्राश्च॑ 1 घृ॒प॑णः । च॒न॒ए॒वाह॑ वृष्णै | मदा॑ष | सु॒ऽयुज॑ः । व॒ह॒न्तु ॥ १९ ॥ स्कन्द० का इरयुपसासि वहन्त्वित्याख्यातेन सम्बन्धः | हन्तु आनमन्तु त्वा" हरयः अक्षाः वृषणः बर्षितारः युजानाः साठील्ये घायँ घाना थनियोजनशीखाः । वृषभासः बर्षिता रथो येषां सम्बन्धी से वृषस्थाः वृत्रमय रश्मयोऽन" प्रमाः। तें वर्णितारों मेषां से परश्मयः । अश्वरधर इमोनाम् अभिवर्षितुः इन्द्रस्य सम्बन्धित्वात् तद्द्वारेणास्ति चर्षितृत्वम् । भत उपप" सेन विशेषेण । अत्याः सततगामिनः अरमनाशः भस्मान् प्रति गन्तारः । असादृभिमुखाः 1. जति मूको. १. "गीयशि मूको. ३० चेदि मूफो. ४. समस्या भाद्र संग्रामपुरमभ्यम् रमामय ति सुममा १९९९ भरमामय वि ६. इतको ७. दन मूको. ८. घालाक भूको मूको. ११. रयो मूको १२. के मूको १३. उपचन मूको. ९. नास्ति मूको ५. नारित वि १०. मला