पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद सभाप्ये पृ॒पा॑सि दि॒वो वृ॑ष॒भः पृ॑थि॒व्या घृप॒ सिन्ध॑नां वृष॒भः स्तिया॑नाम् । घृष्णे॑ त॒ इन्दु॑र्वृषभ पी॒षाय स्वा॒दू रसो॑ मधुपेयो वरा॑य ॥ २१ ॥ वृषा॑ । अ॒सि॒ । दि॒व । वृष॒भ । पृ॑थि॒व्या । वृष | सिन्धूनाम् | वृष॒भः । स्तियनाम् । वृष्णे॑ । ते॒ । इदु॑ । वृष॒भ । पी॒पाय | स्वा॒ | रस॑ । धु॒ऽपेय॑ । वरा॑य ॥ २१ ॥ २०१३ स्कन्द० घृथा वर्पिता त्वम् असि दिव पष्टीनिर्देशात् अर्थायेति बाक्यशेष नृषभ वपिता पृथिव्या अर्थाय | वृपा सिधूनाम् सिधवो नयः । मदीनामव्यथय । द्यावापृथिज्योर्हि मदीना च स्थितिर्विप्रतिबद्धा : चत एवम् उच्यते – धुलोकादीनामर्याय वर्षितति कस्य पु वर्णिता उच्यते- वृषम स्तियानाम् । स्त्यै शब्दसहननयोरिदयस्य स्तिय आदेशो भवति । स्त्यानानाम् । सापो हि गल नन्ति । स्वयं च करकादिभावेन सहन्यते । अथवा सिन्धुशब्द स्पन्दुवेरीतिकमैश जमवचन द्यावापृथिव्योजङ्गमस्थावराणा घार्थाय यर्पिवेत्यर्थ ऋष्णे ते वर्षित | पीपाय स्फाय ओप्यायी रसरूप । न च मनाक अत्यत मुष्ट इत्यये । उक्तेन रूपेण वर्षितुस्तवार्थाय इन्दु सोम द्दे कृपभ | वृद्धौ आध्यायते। वर्धत इत्यर्थ । कीदृश | खादु सृष्ट रस स्वादु । किं साईं | मधुपय मध्दिव य पोयते स मधुपेम । कीडशाय माम् । वराय श्रेष्ठाय ॥ २१ ॥ वेङ्कट० वर्षिता भवसि द्यावापृथिव्यो सिधूनाम् स्पन्दमानानाम् स्तियामाम् सङ्गीभूतानाम स्थाबराणाम्। कृष्ण तुभ्यम् इदुं बचित ध्यायते स्वादु रस मधुवा पेय दरणीयाप ॥ २१ ॥ [ अ ४, अ ७, ब २०, अ॒यं दे॒वः सह॑स॒ा जाय॑मान॒ इन्द्रे॑ण यु॒जा प॒णिम॑स्तभायत् । अ॒यं स्वस्य॑ पि॒त॒रायु॑धानीन्दु॑रमु॒ष्णा॒दश॑वस्य मा॒याः ॥ २२ ॥ अ॒यम् । दे॒व । सह॑सा । जाय॑मान । इन्द्रेण 1 यु॒जा । प॒णिम् । अ॒स्तभाय॒त्। अ॒पम् । खस्य॑ । पि॒तु । आयु॑धानि 1 इर्दु । अ॒मुष्णात् । अनस्य | मा॒या ॥ २२ ॥ सन्द० कतम इदुरिति चक्ष्यति । अयम् सोम देव धोतमान' सहसा बलेन अभिपोतुरध्वर भिपचकारे रसरूपेण नायगान इन्द्रेण युजा पुज्यत इति युक् सहाय सहायेन । पजिम् पणिनामातम् असुरम् अस्तभावत् प्रतिबध्नाति अपनपति निरादि | आपद्धयोऽस्मान् रक्षतीत्यर्थ । अथवा पणिर्वणिकू मवति । सदानसामान्याचा मघ पणिरुच्यते । स प्रतिभाति । अशुभि र्निरत्यर्थ | भयम् एव स्वस्य पितु स्वस्य पिता यजमान, रसरूपेण जनकत्वात् तस्य । पष्टीनिर्देाद् अर्थायेति वास्यशेप | आयुधानि उदकनामैतत् ( तु निप १, १२ ) । उदकानि दु सोम अनुष्णात् गुष्णाति मेधा हरति । वतीत्यर्थ । अशिवस्य मामा य कश्चित् वास् अशिय अमुर घायु यस् च मशा भुष्याति । शत्रुघास निम्मश करोतोत्पर्य ॥ २२ ॥ १ नास्ति भूको तुक दुनिरक्तभाष्यम् ६, १७ २ सय भूको घाइटिका ५भूको ८ रियायाम् सूको ९९ शारित भूको १० मूको १३ करय मूडा माप्याग्य का मूको ३ शुसद गूको ● बने 11 मदानासा हो प्यायो