पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४५,२] २०९५ मण्डलम् स्कन्द्र० पः शा अनयत भरमसकाश मीतयान् परायतः दूरात् सुनीती सुनीरया यथा 'नीयमानो न केनचिदभिभूयते सधेस्यर्थः । कम् | उच्यते – सुवंशम् तुर्वर्श नाम राजानम् । न च केवलम् | किं सईि 1 यदुम् च । किमर्थं पुनरानमत् | पालनार्थम् । वृत एतए 1 'त्वमाविष नये दुर्वश यदुम्' ( ऋ १,५४, ), 'उत त्या सूर्याय' (फ ४, ३०,९७ ) इत्यादिपु पालनसम्बन्धदर्शनात् । दूराद् आत्मसकाशम् आनीय पालिवयानित्यर्थः । इन्द्रः सः युवा सर्वदा सरणः नः सखा चमस्यः | खोस्तुत्पलक्षणं च ऋतियोः सख्यम् ॥ १ ॥ वेङ्कट० यः थानोतबान् दूरात सुनयनेन टुवंशम् यतुम् । सः युवा इन्द्रः अस्माकम् स्रखा ॥ १ ॥ अ॒वि॒प्ने चि॒द् वयो॒ दध॑दना॒शुना॑ चि॒दुवैता | इन्द्र॒ो जेता॑ अ॒चि॒प्रै ! चि॒त् । वय॑ः । दध॑त् । अ॒न॒शु॒ना॑ चि॒त् । अने॑ता । इन्द्र॑ः । जेता॑ हि॒तं धन॑म् ॥ २ ॥ हि॒तम् ॥ धन॑म् ॥ २ ॥ स्कन्द० भविषे विमाः मेधारितः ऋत्विजः वे बस् स्तोतुर्नन्ति सोडविः सप्तमी चान्न चतुध्येये॑ । चिच्छन्दोऽप्यर्थे 1 निर्धनरवाद् ऋतायपि अयप् | फेवलस्तोत्रे इत्यर्थ । वयः भाम् दत् धाविनार्थः। तो चाशनृप्रत्ययः लक्षणदेखो: क्रियायाः (पा ३,२,१२६ } इति । प्रयोजनस्य हेतुत्वेन विवक्षा केबलस्तोत्रेऽपि दानं तेन हेतुना तदर्थमित्यर्थः । अनाझुना चित् सनाशुः धशीघ्रः। तेनापि "अशीघेणापि कि दुमः शीघेणत्यर्थः १ अर्बता श्येन इन्द्रः जेता जयनमोलः अपनधर्मा साधु जैता 'हितम उपकारक' स्तोतुः धनम् शत्रूणां स्वभूतम् ॥ २ ॥ बेङ्कट० विप्रोऽश्योऽनश्चेति व नियुद्धे भन्नम् दधानः अनाशुना भरदस्तेिन अपि चश्वेन अझै प्रयच्छन् इन्द्रः नेता' भवति क्षितम् धनम् | अपि वा माझ्सामन्तरहितो(?) दिमः ॥ २ ॥ म॒हीर॑स्य॒ प्रण॑तयः पूर्वीरु॒त प्रश॑स्तयः । नास्य॑ क्षीपन्त ऊ॒तय॑ः ॥ ३॥ म॒हीः । अ॒स्य॒ । ग्रऽनी॑तयः । पू॒र्वीः । उ॒त । प्रऽश॑स्तयः । न । अ॒स्य॒ । शा॑य॒न्ते॒ । ज॒तय॑ः ॥ ३ ॥ स्कन्द ० महो: मद्दश्यः अस्य इन्द्रस्य प्रणीतयः प्रणयनानि स्तोत्राणामित्यर्थः । वर्तमानानि । पूर्व पूर्वकालप्रवृत्ताः उत प्रशस्तयः उत्तशब्दोऽध्यर्थे । मशस्तयोऽपि | स्तोतृप्रशस्तिकरणान्यपीत्यर्थः । पूर्वप्रवृत्त एवायम् महान्ति स्तोतॄणाम् इष्टरमे प्रवर्तयितुं प्रशस्वांश्च स्तोतॄन् कर्तुमित्यर्थः । न च व्अस्य क्षोयन्ते ऊतयः पाचनानि । अद्यापि स्खेतॄन् पाठयति ॥ २ ॥ वेङ्कट० मँहनीयानि अस्य प्रणयमानि बहूनि अपि च ऋत्य प्रशसनीयानि | न च अस्य क्षीयन्ते रक्षणानि ॥ ३ ॥ सखा॑य॒ ब्रह्म॑वाह॒तेऽच॑त॒ प्र च॑ गायत । स हि नः प्रम॑तिर्मही ॥ ४ ॥ सखा॑षः । ब्रह्म॑ऽवाइसे । अञ्चैत । म च ॥ गायत । सः । हि । नः॒ः । प्रऽन॑तिः | म॒ही ॥ ४ ॥ ४. बताये ति पतये १. आरसका पसूको. २. नीयमाबेन मुको, ३. भूयो मूको. ७-७, पापि तितिः णापनि मूको, ८-८. पाहि दि. ५ नास्ति मूको. ६६. यन्ति मूको. कमुपका° भूको. ९ जना मूको.