पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०१६ ऋग्वेदे सभाध्यै [ अ ४, अ ७, म ११. स्कन्द ० है सखायः | ऋत्विजः! ब्रह्मवाहसे ब्रह्म स्तुविलक्षणम् उहाते प्राप्यते यत्र स्तोतृभिः स ब्रह्मवादाः तस्यार्थाय अर्चत अर्चेतिकर्मत्वाद् अर्चतिः स्तुत्यर्थः । तेनाप्युच्चारण लक्ष्यते । उम्बारयत स्तुति- शस्त्रशक्षणाः । प्र च गायत प्रकर्षेण च गायत सामानि । कस्माद । उच्यते - सः हि हिशब्दो यस्मादर्थे । यस्मात् स नः अस्माकं सर्वेषाम् प्रमतिः प्रकृष्टमतिः अनुग्रहपर चित्त इत्यर्थः । मही मह पूजायामित्यस्य महः पूजा | वहांश्च | पूज्यश्चेत्यर्थः ॥ ४ ॥ चेङ्कट० हे सखामः ! स्तोत्रवाहाय शंसत प्रचगायत । सः हि अस्माकम् इन्द्रः प्रसतिः भूमिः। या प्रकृष्टमतिर्मयति सेति ॥ ४ ॥ त्वक॑स्य वृत्रहन्नवि॒ता द्वयो॑रसि । उ॒तेदृश॒ यथा॑ व॒यम् ॥ ५ ॥ त्वम् । एक॑स्य । वृत्र॒ऽह॒न् । अ॒वि॒ता । द्वयो॑ः । अ॒सि॒ उ॒त । ई॒दृशे॑ । यथा॑ 1 व॒यम् ॥५॥ इन् ! अविता रक्षिता द्वयोः च असि भवति । एकस्य रक्षितेत्यर्थः । उत ईदृशे घटायें चतुध्यैषा | इंदरास्यापि | कीडशस्य यथा घयम् येन प्रकारेण मयम् तेन स्थितस्येति वाक्यरोपः । याडवास्य वयं केवल- स्तुतिकारिणः तादृशस्थापत्यर्थः ॥ ५ ॥ स्कन्द० स्वम् एकस्य देइनन् द्वयोवास त्वमेव पेट० इमहन् | त्वम् एकस्य रक्षिता भवसि अभि च द्वयोः यथा चयम् बहुवो भवामः तादृशाय बहुजनायापति ॥ ५ ॥ अपि च ईशे रक्षिता भवसि पुरषाम " इति चतुर्थाष्टके सप्तमाध्यामे एकविंशो वर्गः ॥ नय॒सीद्वति॒ द्विप॑ कृ॒णोष्पु॑क्थश॒सिन॑ः । नृभि॑ः सु॒धीरि॑ उच्यते ॥ ६ ॥ नये॑सि । इत् । ॐ इति॑ । अति॑ि 1 द्विधैः । कृ॒णोषि॑ । उ॒क्य॒ऽसिन॑ः । नृऽभि॑िः । रु॒ऽवीरि॑ः ॥ उ॒च्यते ॥ स्कन्द० नयति इद् इति पदपूरण: । अति इत्युपसर्गस्य भयसोत्यनेन सम्बन्धः अति नयसि द्विपः द्वेष्ट्रन अतिनयने नाम 'विनाशः उपशमनं वा । कृणोषि करोपि उक्थशसिनः उपधानि स्तोत्राणि : सिन सर्वस्तोतॄन् | तथा सर्वस्तोतॄणाम् उपक्रोपि यया उपयैः स्तुवन्तीत्यर्थः । नृभिः सर्वमनुष्यैः त्वम्, सुवीरः सुष्टु विक्रान्तः उच्यसे । सर्वमनुध्येषु च भख्यातविक्रमप्रक थोडसीत्पर्यः ॥ ६॥ येङ्कट अति नयति । उक्थशंसिनः च जनान् करोपि तथा' नृभिः त्वम् सुवीरः कथ्यते ॥ ६ ॥ अ॒ह्मानं॒ ब्रह्म॑वाहसं गी॒र्भिः सखा॑यमृ॒ग्मिय॑म् | गां न दोहसे॑ हुवे ॥ ७ ॥ माण॑म् || ःभिः | सखा॑यम् आ॒ग्मिय॑म् | गाम् । न । द॒ोट्सै । हुवे ॥७॥ स्कन्दूह्मणापरब्रह्मरादरा झाणि सुतिरक्षणानि उद्यन्ते माध्यन्ते यत्र मोतृभिः . १. मास्तिो २... परिचित्त भुको ४हुपनि वि. भूको ६.६. नाशोनच मूको प्रवदो. ८. शम्भूको ९ तथा लया को. + ५.५ गास्सि