पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु४५८८ ] पठै मण्डलैम् २०६७ स महावादाः सं मदरपाइसम् । गीर्भिः पाग्भिः स्तुतिलक्षणाभिः सम्रायम् पयस्यम् ऋग्मियम् ऋषः स्तुतयः वद्द्वन्तम् अचंनी या स्तुत्यमित्यर्थः । गाम् न दोहसे हुवे यथा कश्चित् गाम् दोहनाप हृपेद सत् दयामि ॥ ७ ॥ घेङ्कट० बृहन्वम् स्वोनवहनम् स्तुतिभिः ससायम् स्तुत्यम् गाम् इदं दोहाय द्वयामि ॥ ७ ॥ यस्य॒ विश्वा॑नि॒ इस्त॑योरु॒चुर्वसू॑नि॒ नि वि॒ता । वी॒रस्य॑ घृ॒तना॒पः ॥ ८ ॥ यस्यै। वि॒िवा॑नि । हस्त॑योः। ऊ॒चुः । वसू॑नि । नि । द्वि॒ता । वी॒रस्य॑ दू॒त॒न॒ऽसवः॑ ॥ ८ ॥ स्फन्द्र० यस्य विश्वानि सर्वाणि हस्तयोः ऊचुः वसूनि नि उच्च समवाये | नि ऊचुः नियतं समययन्ति धनानि यस्य इस्तगठानि सबंधनानि यः सर्वधनान स्वामीत्पः। अथवा ऊचुरिति पचेरेव रूपन् । यस्य सयौगि धनानि इस्वयोरिति नि ऊचुः नियते सुदन्ति मनुष्याः । सर्वधनानां स्वामीत्येवं प्रख्यात इत्यर्थः । द्विता शिशब्दोऽयम् भनेकश्वप्रतिपादन पर ता-मस्यय धा-प्रत्यपस्य या मादेशः प्रत्ययान्वरं वा चदर्थम् द्विधा अनेकधा | नानाप्रकार मित्यर्थः । कोशप | वीरस्य विलाम्ब्रस्य पृतनासदः इतनाः सद्‌मामाः तेषु शत्रूणाम् अभिभवितुः ॥ ८ ॥ बेङ्कट ० यस्य द्विविधानि दिव्यानि पार्थिवानि विश्वानि वसूनि हस्तयोः वसन्तीति नि ऊचुः कवयः चीरस्य सेनायाः सोडुः । उत्तरताम्बयः ॥ ८ ॥ त्रि ह॒ळ्हाति॑ चिद॒द्रिवो॒ो जना॑नां शचीपते । वृह माया अ॑नानत ॥ ९ ॥ त्रि 1 दु॒ळ्हाने॑ । चि॒त् । अ॒द्वि॒ऽव॒ः । जना॑नाम् । रा॒च॒ऽप॒ते॒ ॥ इ॒हु । मा॒यः ॥ अ॒न॒ानत ॥ ९ ॥ स्कन्द० वि हळ्दानि उदानि चित् वाम्यपि दुरन्मूलान्यपि हे अविवः अदिः वज्रः वद्वन् ! जनानाम् मनुष्याणां शत्रुभूतानां स्वभूतानि पुराणि हे शचीपते। कर्मणां स्वामिन् ! शच्याख्याया दा स्वभार्यांयाः मतेः। वृद्द गृहू उद्यमने दिविधम् डयच्छ | उन्मूलपेत्यर्थः । नच केवलानि पुराणि किं ढोई 1 मायाः प्रशाश्चैयां हे अनानतपूर्वक! ॥ ९ ॥ बेङ्कट० वि वृट् दृढानि पुराणि शत्रूणाम् वनवनू ! प्रज्ञापते, मायाः च अप्रहीनूह!" ॥ ९ ॥ वर्म॑ त्वा सत्य सोमपा इन्द्रं वाजानां पते | अमहि श्रव॒स्यवः॑ ॥ १७ ॥ तम् । ॐ इति॑ । त्वा॒ा । स॒त्य । सो॑सो॒न॒ऽप॒ाः । इन्द्र॑ । बाजा॒न॒ाम । पि॒ते । अभू॑महि । अ॒व॒स्पवः॑ः ॥१०॥ एकन्द्र० स य टक्तगुणोऽसि तम् उ इति पदपूरणः । त्वा व हे सत्य ! अविसंवादिन् ! सोमपाः। सोमानां पातः!" इन्द्र! वाजानाम् पते! स्वामिन् ! अहूमद्दि बाहूतयन्डः आयामो या वयम् अवस्यवः अवः कई धर्म कीर्तिर्वा, सरकामाः ॥ १० ॥ ३. चचेरेकं भूको. ४. 'का...पिति.. ७. पाता मुफो. 1. नास्ति भूको. २. सजाय एवं; 'खायः वि. ५. सदान्मू. ६. महितः वि लपे; 'हीतः छ; अप्रङ्गीभूतः ल प्रस्तावः